Sanskrit tools

Sanskrit declension


Declension of अग्निवृद्धि agnivṛddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निवृद्धिः agnivṛddhiḥ
अग्निवृद्धी agnivṛddhī
अग्निवृद्धयः agnivṛddhayaḥ
Vocative अग्निवृद्धे agnivṛddhe
अग्निवृद्धी agnivṛddhī
अग्निवृद्धयः agnivṛddhayaḥ
Accusative अग्निवृद्धिम् agnivṛddhim
अग्निवृद्धी agnivṛddhī
अग्निवृद्धीः agnivṛddhīḥ
Instrumental अग्निवृद्ध्या agnivṛddhyā
अग्निवृद्धिभ्याम् agnivṛddhibhyām
अग्निवृद्धिभिः agnivṛddhibhiḥ
Dative अग्निवृद्धये agnivṛddhaye
अग्निवृद्ध्यै agnivṛddhyai
अग्निवृद्धिभ्याम् agnivṛddhibhyām
अग्निवृद्धिभ्यः agnivṛddhibhyaḥ
Ablative अग्निवृद्धेः agnivṛddheḥ
अग्निवृद्ध्याः agnivṛddhyāḥ
अग्निवृद्धिभ्याम् agnivṛddhibhyām
अग्निवृद्धिभ्यः agnivṛddhibhyaḥ
Genitive अग्निवृद्धेः agnivṛddheḥ
अग्निवृद्ध्याः agnivṛddhyāḥ
अग्निवृद्ध्योः agnivṛddhyoḥ
अग्निवृद्धीनाम् agnivṛddhīnām
Locative अग्निवृद्धौ agnivṛddhau
अग्निवृद्ध्याम् agnivṛddhyām
अग्निवृद्ध्योः agnivṛddhyoḥ
अग्निवृद्धिषु agnivṛddhiṣu