Singular | Dual | Plural | |
Nominativo |
अग्निवृद्धिः
agnivṛddhiḥ |
अग्निवृद्धी
agnivṛddhī |
अग्निवृद्धयः
agnivṛddhayaḥ |
Vocativo |
अग्निवृद्धे
agnivṛddhe |
अग्निवृद्धी
agnivṛddhī |
अग्निवृद्धयः
agnivṛddhayaḥ |
Acusativo |
अग्निवृद्धिम्
agnivṛddhim |
अग्निवृद्धी
agnivṛddhī |
अग्निवृद्धीः
agnivṛddhīḥ |
Instrumental |
अग्निवृद्ध्या
agnivṛddhyā |
अग्निवृद्धिभ्याम्
agnivṛddhibhyām |
अग्निवृद्धिभिः
agnivṛddhibhiḥ |
Dativo |
अग्निवृद्धये
agnivṛddhaye अग्निवृद्ध्यै agnivṛddhyai |
अग्निवृद्धिभ्याम्
agnivṛddhibhyām |
अग्निवृद्धिभ्यः
agnivṛddhibhyaḥ |
Ablativo |
अग्निवृद्धेः
agnivṛddheḥ अग्निवृद्ध्याः agnivṛddhyāḥ |
अग्निवृद्धिभ्याम्
agnivṛddhibhyām |
अग्निवृद्धिभ्यः
agnivṛddhibhyaḥ |
Genitivo |
अग्निवृद्धेः
agnivṛddheḥ अग्निवृद्ध्याः agnivṛddhyāḥ |
अग्निवृद्ध्योः
agnivṛddhyoḥ |
अग्निवृद्धीनाम्
agnivṛddhīnām |
Locativo |
अग्निवृद्धौ
agnivṛddhau अग्निवृद्ध्याम् agnivṛddhyām |
अग्निवृद्ध्योः
agnivṛddhyoḥ |
अग्निवृद्धिषु
agnivṛddhiṣu |