Singular | Dual | Plural | |
Nominative |
अप्सु
apsu |
अप्सुनी
apsunī |
अप्सूनि
apsūni |
Vocative |
अप्सो
apso अप्सु apsu |
अप्सुनी
apsunī |
अप्सूनि
apsūni |
Accusative |
अप्सु
apsu |
अप्सुनी
apsunī |
अप्सूनि
apsūni |
Instrumental |
अप्सुना
apsunā |
अप्सुभ्याम्
apsubhyām |
अप्सुभिः
apsubhiḥ |
Dative |
अप्सुने
apsune |
अप्सुभ्याम्
apsubhyām |
अप्सुभ्यः
apsubhyaḥ |
Ablative |
अप्सुनः
apsunaḥ |
अप्सुभ्याम्
apsubhyām |
अप्सुभ्यः
apsubhyaḥ |
Genitive |
अप्सुनः
apsunaḥ |
अप्सुनोः
apsunoḥ |
अप्सूनाम्
apsūnām |
Locative |
अप्सुनि
apsuni |
अप्सुनोः
apsunoḥ |
अप्सुषु
apsuṣu |