Singular | Dual | Plural | |
Nominativo |
अप्सु
apsu |
अप्सुनी
apsunī |
अप्सूनि
apsūni |
Vocativo |
अप्सो
apso अप्सु apsu |
अप्सुनी
apsunī |
अप्सूनि
apsūni |
Acusativo |
अप्सु
apsu |
अप्सुनी
apsunī |
अप्सूनि
apsūni |
Instrumental |
अप्सुना
apsunā |
अप्सुभ्याम्
apsubhyām |
अप्सुभिः
apsubhiḥ |
Dativo |
अप्सुने
apsune |
अप्सुभ्याम्
apsubhyām |
अप्सुभ्यः
apsubhyaḥ |
Ablativo |
अप्सुनः
apsunaḥ |
अप्सुभ्याम्
apsubhyām |
अप्सुभ्यः
apsubhyaḥ |
Genitivo |
अप्सुनः
apsunaḥ |
अप्सुनोः
apsunoḥ |
अप्सूनाम्
apsūnām |
Locativo |
अप्सुनि
apsuni |
अप्सुनोः
apsunoḥ |
अप्सुषु
apsuṣu |