Sanskrit tools

Sanskrit declension


Declension of अप्सुदीक्षा apsudīkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्सुदीक्षा apsudīkṣā
अप्सुदीक्षे apsudīkṣe
अप्सुदीक्षाः apsudīkṣāḥ
Vocative अप्सुदीक्षे apsudīkṣe
अप्सुदीक्षे apsudīkṣe
अप्सुदीक्षाः apsudīkṣāḥ
Accusative अप्सुदीक्षाम् apsudīkṣām
अप्सुदीक्षे apsudīkṣe
अप्सुदीक्षाः apsudīkṣāḥ
Instrumental अप्सुदीक्षया apsudīkṣayā
अप्सुदीक्षाभ्याम् apsudīkṣābhyām
अप्सुदीक्षाभिः apsudīkṣābhiḥ
Dative अप्सुदीक्षायै apsudīkṣāyai
अप्सुदीक्षाभ्याम् apsudīkṣābhyām
अप्सुदीक्षाभ्यः apsudīkṣābhyaḥ
Ablative अप्सुदीक्षायाः apsudīkṣāyāḥ
अप्सुदीक्षाभ्याम् apsudīkṣābhyām
अप्सुदीक्षाभ्यः apsudīkṣābhyaḥ
Genitive अप्सुदीक्षायाः apsudīkṣāyāḥ
अप्सुदीक्षयोः apsudīkṣayoḥ
अप्सुदीक्षाणाम् apsudīkṣāṇām
Locative अप्सुदीक्षायाम् apsudīkṣāyām
अप्सुदीक्षयोः apsudīkṣayoḥ
अप्सुदीक्षासु apsudīkṣāsu