| Singular | Dual | Plural |
Nominativo |
अप्सुदीक्षा
apsudīkṣā
|
अप्सुदीक्षे
apsudīkṣe
|
अप्सुदीक्षाः
apsudīkṣāḥ
|
Vocativo |
अप्सुदीक्षे
apsudīkṣe
|
अप्सुदीक्षे
apsudīkṣe
|
अप्सुदीक्षाः
apsudīkṣāḥ
|
Acusativo |
अप्सुदीक्षाम्
apsudīkṣām
|
अप्सुदीक्षे
apsudīkṣe
|
अप्सुदीक्षाः
apsudīkṣāḥ
|
Instrumental |
अप्सुदीक्षया
apsudīkṣayā
|
अप्सुदीक्षाभ्याम्
apsudīkṣābhyām
|
अप्सुदीक्षाभिः
apsudīkṣābhiḥ
|
Dativo |
अप्सुदीक्षायै
apsudīkṣāyai
|
अप्सुदीक्षाभ्याम्
apsudīkṣābhyām
|
अप्सुदीक्षाभ्यः
apsudīkṣābhyaḥ
|
Ablativo |
अप्सुदीक्षायाः
apsudīkṣāyāḥ
|
अप्सुदीक्षाभ्याम्
apsudīkṣābhyām
|
अप्सुदीक्षाभ्यः
apsudīkṣābhyaḥ
|
Genitivo |
अप्सुदीक्षायाः
apsudīkṣāyāḥ
|
अप्सुदीक्षयोः
apsudīkṣayoḥ
|
अप्सुदीक्षाणाम्
apsudīkṣāṇām
|
Locativo |
अप्सुदीक्षायाम्
apsudīkṣāyām
|
अप्सुदीक्षयोः
apsudīkṣayoḥ
|
अप्सुदीक्षासु
apsudīkṣāsu
|