| Singular | Dual | Plural |
Nominative |
अप्सुमती
apsumatī
|
अप्सुमत्यौ
apsumatyau
|
अप्सुमत्यः
apsumatyaḥ
|
Vocative |
अप्सुमति
apsumati
|
अप्सुमत्यौ
apsumatyau
|
अप्सुमत्यः
apsumatyaḥ
|
Accusative |
अप्सुमतीम्
apsumatīm
|
अप्सुमत्यौ
apsumatyau
|
अप्सुमतीः
apsumatīḥ
|
Instrumental |
अप्सुमत्या
apsumatyā
|
अप्सुमतीभ्याम्
apsumatībhyām
|
अप्सुमतीभिः
apsumatībhiḥ
|
Dative |
अप्सुमत्यै
apsumatyai
|
अप्सुमतीभ्याम्
apsumatībhyām
|
अप्सुमतीभ्यः
apsumatībhyaḥ
|
Ablative |
अप्सुमत्याः
apsumatyāḥ
|
अप्सुमतीभ्याम्
apsumatībhyām
|
अप्सुमतीभ्यः
apsumatībhyaḥ
|
Genitive |
अप्सुमत्याः
apsumatyāḥ
|
अप्सुमत्योः
apsumatyoḥ
|
अप्सुमतीनाम्
apsumatīnām
|
Locative |
अप्सुमत्याम्
apsumatyām
|
अप्सुमत्योः
apsumatyoḥ
|
अप्सुमतीषु
apsumatīṣu
|