Sanskrit tools

Sanskrit declension


Declension of अप्सुयोग apsuyoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्सुयोगः apsuyogaḥ
अप्सुयोगौ apsuyogau
अप्सुयोगाः apsuyogāḥ
Vocative अप्सुयोग apsuyoga
अप्सुयोगौ apsuyogau
अप्सुयोगाः apsuyogāḥ
Accusative अप्सुयोगम् apsuyogam
अप्सुयोगौ apsuyogau
अप्सुयोगान् apsuyogān
Instrumental अप्सुयोगेन apsuyogena
अप्सुयोगाभ्याम् apsuyogābhyām
अप्सुयोगैः apsuyogaiḥ
Dative अप्सुयोगाय apsuyogāya
अप्सुयोगाभ्याम् apsuyogābhyām
अप्सुयोगेभ्यः apsuyogebhyaḥ
Ablative अप्सुयोगात् apsuyogāt
अप्सुयोगाभ्याम् apsuyogābhyām
अप्सुयोगेभ्यः apsuyogebhyaḥ
Genitive अप्सुयोगस्य apsuyogasya
अप्सुयोगयोः apsuyogayoḥ
अप्सुयोगानाम् apsuyogānām
Locative अप्सुयोगे apsuyoge
अप्सुयोगयोः apsuyogayoḥ
अप्सुयोगेषु apsuyogeṣu