| Singular | Dual | Plural |
Nominative |
अप्सुयोगः
apsuyogaḥ
|
अप्सुयोगौ
apsuyogau
|
अप्सुयोगाः
apsuyogāḥ
|
Vocative |
अप्सुयोग
apsuyoga
|
अप्सुयोगौ
apsuyogau
|
अप्सुयोगाः
apsuyogāḥ
|
Accusative |
अप्सुयोगम्
apsuyogam
|
अप्सुयोगौ
apsuyogau
|
अप्सुयोगान्
apsuyogān
|
Instrumental |
अप्सुयोगेन
apsuyogena
|
अप्सुयोगाभ्याम्
apsuyogābhyām
|
अप्सुयोगैः
apsuyogaiḥ
|
Dative |
अप्सुयोगाय
apsuyogāya
|
अप्सुयोगाभ्याम्
apsuyogābhyām
|
अप्सुयोगेभ्यः
apsuyogebhyaḥ
|
Ablative |
अप्सुयोगात्
apsuyogāt
|
अप्सुयोगाभ्याम्
apsuyogābhyām
|
अप्सुयोगेभ्यः
apsuyogebhyaḥ
|
Genitive |
अप्सुयोगस्य
apsuyogasya
|
अप्सुयोगयोः
apsuyogayoḥ
|
अप्सुयोगानाम्
apsuyogānām
|
Locative |
अप्सुयोगे
apsuyoge
|
अप्सुयोगयोः
apsuyogayoḥ
|
अप्सुयोगेषु
apsuyogeṣu
|