| Singular | Dual | Plural |
Nominativo |
अप्सुयोगः
apsuyogaḥ
|
अप्सुयोगौ
apsuyogau
|
अप्सुयोगाः
apsuyogāḥ
|
Vocativo |
अप्सुयोग
apsuyoga
|
अप्सुयोगौ
apsuyogau
|
अप्सुयोगाः
apsuyogāḥ
|
Acusativo |
अप्सुयोगम्
apsuyogam
|
अप्सुयोगौ
apsuyogau
|
अप्सुयोगान्
apsuyogān
|
Instrumental |
अप्सुयोगेन
apsuyogena
|
अप्सुयोगाभ्याम्
apsuyogābhyām
|
अप्सुयोगैः
apsuyogaiḥ
|
Dativo |
अप्सुयोगाय
apsuyogāya
|
अप्सुयोगाभ्याम्
apsuyogābhyām
|
अप्सुयोगेभ्यः
apsuyogebhyaḥ
|
Ablativo |
अप्सुयोगात्
apsuyogāt
|
अप्सुयोगाभ्याम्
apsuyogābhyām
|
अप्सुयोगेभ्यः
apsuyogebhyaḥ
|
Genitivo |
अप्सुयोगस्य
apsuyogasya
|
अप्सुयोगयोः
apsuyogayoḥ
|
अप्सुयोगानाम्
apsuyogānām
|
Locativo |
अप्सुयोगे
apsuyoge
|
अप्सुयोगयोः
apsuyogayoḥ
|
अप्सुयोगेषु
apsuyogeṣu
|