| Singular | Dual | Plural |
Nominative |
अग्निवेश्मा
agniveśmā
|
अग्निवेश्मानौ
agniveśmānau
|
अग्निवेश्मानः
agniveśmānaḥ
|
Vocative |
अग्निवेश्मन्
agniveśman
|
अग्निवेश्मानौ
agniveśmānau
|
अग्निवेश्मानः
agniveśmānaḥ
|
Accusative |
अग्निवेश्मानम्
agniveśmānam
|
अग्निवेश्मानौ
agniveśmānau
|
अग्निवेश्मनः
agniveśmanaḥ
|
Instrumental |
अग्निवेश्मना
agniveśmanā
|
अग्निवेश्मभ्याम्
agniveśmabhyām
|
अग्निवेश्मभिः
agniveśmabhiḥ
|
Dative |
अग्निवेश्मने
agniveśmane
|
अग्निवेश्मभ्याम्
agniveśmabhyām
|
अग्निवेश्मभ्यः
agniveśmabhyaḥ
|
Ablative |
अग्निवेश्मनः
agniveśmanaḥ
|
अग्निवेश्मभ्याम्
agniveśmabhyām
|
अग्निवेश्मभ्यः
agniveśmabhyaḥ
|
Genitive |
अग्निवेश्मनः
agniveśmanaḥ
|
अग्निवेश्मनोः
agniveśmanoḥ
|
अग्निवेश्मनाम्
agniveśmanām
|
Locative |
अग्निवेश्मनि
agniveśmani
|
अग्निवेश्मनोः
agniveśmanoḥ
|
अग्निवेश्मसु
agniveśmasu
|