| Singular | Dual | Plural |
Nominativo |
अग्निवेश्मा
agniveśmā
|
अग्निवेश्मानौ
agniveśmānau
|
अग्निवेश्मानः
agniveśmānaḥ
|
Vocativo |
अग्निवेश्मन्
agniveśman
|
अग्निवेश्मानौ
agniveśmānau
|
अग्निवेश्मानः
agniveśmānaḥ
|
Acusativo |
अग्निवेश्मानम्
agniveśmānam
|
अग्निवेश्मानौ
agniveśmānau
|
अग्निवेश्मनः
agniveśmanaḥ
|
Instrumental |
अग्निवेश्मना
agniveśmanā
|
अग्निवेश्मभ्याम्
agniveśmabhyām
|
अग्निवेश्मभिः
agniveśmabhiḥ
|
Dativo |
अग्निवेश्मने
agniveśmane
|
अग्निवेश्मभ्याम्
agniveśmabhyām
|
अग्निवेश्मभ्यः
agniveśmabhyaḥ
|
Ablativo |
अग्निवेश्मनः
agniveśmanaḥ
|
अग्निवेश्मभ्याम्
agniveśmabhyām
|
अग्निवेश्मभ्यः
agniveśmabhyaḥ
|
Genitivo |
अग्निवेश्मनः
agniveśmanaḥ
|
अग्निवेश्मनोः
agniveśmanoḥ
|
अग्निवेश्मनाम्
agniveśmanām
|
Locativo |
अग्निवेश्मनि
agniveśmani
|
अग्निवेश्मनोः
agniveśmanoḥ
|
अग्निवेश्मसु
agniveśmasu
|