| Singular | Dual | Plural |
Nominative |
अफलकाङ्क्षिणी
aphalakāṅkṣiṇī
|
अफलकाङ्क्षिण्यौ
aphalakāṅkṣiṇyau
|
अफलकाङ्क्षिण्यः
aphalakāṅkṣiṇyaḥ
|
Vocative |
अफलकाङ्क्षिणि
aphalakāṅkṣiṇi
|
अफलकाङ्क्षिण्यौ
aphalakāṅkṣiṇyau
|
अफलकाङ्क्षिण्यः
aphalakāṅkṣiṇyaḥ
|
Accusative |
अफलकाङ्क्षिणीम्
aphalakāṅkṣiṇīm
|
अफलकाङ्क्षिण्यौ
aphalakāṅkṣiṇyau
|
अफलकाङ्क्षिणीः
aphalakāṅkṣiṇīḥ
|
Instrumental |
अफलकाङ्क्षिण्या
aphalakāṅkṣiṇyā
|
अफलकाङ्क्षिणीभ्याम्
aphalakāṅkṣiṇībhyām
|
अफलकाङ्क्षिणीभिः
aphalakāṅkṣiṇībhiḥ
|
Dative |
अफलकाङ्क्षिण्यै
aphalakāṅkṣiṇyai
|
अफलकाङ्क्षिणीभ्याम्
aphalakāṅkṣiṇībhyām
|
अफलकाङ्क्षिणीभ्यः
aphalakāṅkṣiṇībhyaḥ
|
Ablative |
अफलकाङ्क्षिण्याः
aphalakāṅkṣiṇyāḥ
|
अफलकाङ्क्षिणीभ्याम्
aphalakāṅkṣiṇībhyām
|
अफलकाङ्क्षिणीभ्यः
aphalakāṅkṣiṇībhyaḥ
|
Genitive |
अफलकाङ्क्षिण्याः
aphalakāṅkṣiṇyāḥ
|
अफलकाङ्क्षिण्योः
aphalakāṅkṣiṇyoḥ
|
अफलकाङ्क्षिणीनाम्
aphalakāṅkṣiṇīnām
|
Locative |
अफलकाङ्क्षिण्याम्
aphalakāṅkṣiṇyām
|
अफलकाङ्क्षिण्योः
aphalakāṅkṣiṇyoḥ
|
अफलकाङ्क्षिणीषु
aphalakāṅkṣiṇīṣu
|