Sanskrit tools

Sanskrit declension


Declension of अफलकाङ्क्षिणी aphalakāṅkṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अफलकाङ्क्षिणी aphalakāṅkṣiṇī
अफलकाङ्क्षिण्यौ aphalakāṅkṣiṇyau
अफलकाङ्क्षिण्यः aphalakāṅkṣiṇyaḥ
Vocative अफलकाङ्क्षिणि aphalakāṅkṣiṇi
अफलकाङ्क्षिण्यौ aphalakāṅkṣiṇyau
अफलकाङ्क्षिण्यः aphalakāṅkṣiṇyaḥ
Accusative अफलकाङ्क्षिणीम् aphalakāṅkṣiṇīm
अफलकाङ्क्षिण्यौ aphalakāṅkṣiṇyau
अफलकाङ्क्षिणीः aphalakāṅkṣiṇīḥ
Instrumental अफलकाङ्क्षिण्या aphalakāṅkṣiṇyā
अफलकाङ्क्षिणीभ्याम् aphalakāṅkṣiṇībhyām
अफलकाङ्क्षिणीभिः aphalakāṅkṣiṇībhiḥ
Dative अफलकाङ्क्षिण्यै aphalakāṅkṣiṇyai
अफलकाङ्क्षिणीभ्याम् aphalakāṅkṣiṇībhyām
अफलकाङ्क्षिणीभ्यः aphalakāṅkṣiṇībhyaḥ
Ablative अफलकाङ्क्षिण्याः aphalakāṅkṣiṇyāḥ
अफलकाङ्क्षिणीभ्याम् aphalakāṅkṣiṇībhyām
अफलकाङ्क्षिणीभ्यः aphalakāṅkṣiṇībhyaḥ
Genitive अफलकाङ्क्षिण्याः aphalakāṅkṣiṇyāḥ
अफलकाङ्क्षिण्योः aphalakāṅkṣiṇyoḥ
अफलकाङ्क्षिणीनाम् aphalakāṅkṣiṇīnām
Locative अफलकाङ्क्षिण्याम् aphalakāṅkṣiṇyām
अफलकाङ्क्षिण्योः aphalakāṅkṣiṇyoḥ
अफलकाङ्क्षिणीषु aphalakāṅkṣiṇīṣu