Sanskrit tools

Sanskrit declension


Declension of अफलकाङ्क्षिन् aphalakāṅkṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अफलकाङ्क्षि aphalakāṅkṣi
अफलकाङ्क्षिणी aphalakāṅkṣiṇī
अफलकाङ्क्षीणि aphalakāṅkṣīṇi
Vocative अफलकाङ्क्षि aphalakāṅkṣi
अफलकाङ्क्षिन् aphalakāṅkṣin
अफलकाङ्क्षिणी aphalakāṅkṣiṇī
अफलकाङ्क्षीणि aphalakāṅkṣīṇi
Accusative अफलकाङ्क्षि aphalakāṅkṣi
अफलकाङ्क्षिणी aphalakāṅkṣiṇī
अफलकाङ्क्षीणि aphalakāṅkṣīṇi
Instrumental अफलकाङ्क्षिणा aphalakāṅkṣiṇā
अफलकाङ्क्षिभ्याम् aphalakāṅkṣibhyām
अफलकाङ्क्षिभिः aphalakāṅkṣibhiḥ
Dative अफलकाङ्क्षिणे aphalakāṅkṣiṇe
अफलकाङ्क्षिभ्याम् aphalakāṅkṣibhyām
अफलकाङ्क्षिभ्यः aphalakāṅkṣibhyaḥ
Ablative अफलकाङ्क्षिणः aphalakāṅkṣiṇaḥ
अफलकाङ्क्षिभ्याम् aphalakāṅkṣibhyām
अफलकाङ्क्षिभ्यः aphalakāṅkṣibhyaḥ
Genitive अफलकाङ्क्षिणः aphalakāṅkṣiṇaḥ
अफलकाङ्क्षिणोः aphalakāṅkṣiṇoḥ
अफलकाङ्क्षिणम् aphalakāṅkṣiṇam
Locative अफलकाङ्क्षिणि aphalakāṅkṣiṇi
अफलकाङ्क्षिणोः aphalakāṅkṣiṇoḥ
अफलकाङ्क्षिषु aphalakāṅkṣiṣu