Singular | Dual | Plural | |
Nominative |
अफलकाङ्क्षि
aphalakāṅkṣi |
अफलकाङ्क्षिणी
aphalakāṅkṣiṇī |
अफलकाङ्क्षीणि
aphalakāṅkṣīṇi |
Vocative |
अफलकाङ्क्षि
aphalakāṅkṣi अफलकाङ्क्षिन् aphalakāṅkṣin |
अफलकाङ्क्षिणी
aphalakāṅkṣiṇī |
अफलकाङ्क्षीणि
aphalakāṅkṣīṇi |
Accusative |
अफलकाङ्क्षि
aphalakāṅkṣi |
अफलकाङ्क्षिणी
aphalakāṅkṣiṇī |
अफलकाङ्क्षीणि
aphalakāṅkṣīṇi |
Instrumental |
अफलकाङ्क्षिणा
aphalakāṅkṣiṇā |
अफलकाङ्क्षिभ्याम्
aphalakāṅkṣibhyām |
अफलकाङ्क्षिभिः
aphalakāṅkṣibhiḥ |
Dative |
अफलकाङ्क्षिणे
aphalakāṅkṣiṇe |
अफलकाङ्क्षिभ्याम्
aphalakāṅkṣibhyām |
अफलकाङ्क्षिभ्यः
aphalakāṅkṣibhyaḥ |
Ablative |
अफलकाङ्क्षिणः
aphalakāṅkṣiṇaḥ |
अफलकाङ्क्षिभ्याम्
aphalakāṅkṣibhyām |
अफलकाङ्क्षिभ्यः
aphalakāṅkṣibhyaḥ |
Genitive |
अफलकाङ्क्षिणः
aphalakāṅkṣiṇaḥ |
अफलकाङ्क्षिणोः
aphalakāṅkṣiṇoḥ |
अफलकाङ्क्षिणम्
aphalakāṅkṣiṇam |
Locative |
अफलकाङ्क्षिणि
aphalakāṅkṣiṇi |
अफलकाङ्क्षिणोः
aphalakāṅkṣiṇoḥ |
अफलकाङ्क्षिषु
aphalakāṅkṣiṣu |