Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अफलकाङ्क्षिन् aphalakāṅkṣin, n.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo अफलकाङ्क्षि aphalakāṅkṣi
अफलकाङ्क्षिणी aphalakāṅkṣiṇī
अफलकाङ्क्षीणि aphalakāṅkṣīṇi
Vocativo अफलकाङ्क्षि aphalakāṅkṣi
अफलकाङ्क्षिन् aphalakāṅkṣin
अफलकाङ्क्षिणी aphalakāṅkṣiṇī
अफलकाङ्क्षीणि aphalakāṅkṣīṇi
Acusativo अफलकाङ्क्षि aphalakāṅkṣi
अफलकाङ्क्षिणी aphalakāṅkṣiṇī
अफलकाङ्क्षीणि aphalakāṅkṣīṇi
Instrumental अफलकाङ्क्षिणा aphalakāṅkṣiṇā
अफलकाङ्क्षिभ्याम् aphalakāṅkṣibhyām
अफलकाङ्क्षिभिः aphalakāṅkṣibhiḥ
Dativo अफलकाङ्क्षिणे aphalakāṅkṣiṇe
अफलकाङ्क्षिभ्याम् aphalakāṅkṣibhyām
अफलकाङ्क्षिभ्यः aphalakāṅkṣibhyaḥ
Ablativo अफलकाङ्क्षिणः aphalakāṅkṣiṇaḥ
अफलकाङ्क्षिभ्याम् aphalakāṅkṣibhyām
अफलकाङ्क्षिभ्यः aphalakāṅkṣibhyaḥ
Genitivo अफलकाङ्क्षिणः aphalakāṅkṣiṇaḥ
अफलकाङ्क्षिणोः aphalakāṅkṣiṇoḥ
अफलकाङ्क्षिणम् aphalakāṅkṣiṇam
Locativo अफलकाङ्क्षिणि aphalakāṅkṣiṇi
अफलकाङ्क्षिणोः aphalakāṅkṣiṇoḥ
अफलकाङ्क्षिषु aphalakāṅkṣiṣu