| Singular | Dual | Plural |
Nominative |
अफलाकाङ्क्षिणी
aphalākāṅkṣiṇī
|
अफलाकाङ्क्षिण्यौ
aphalākāṅkṣiṇyau
|
अफलाकाङ्क्षिण्यः
aphalākāṅkṣiṇyaḥ
|
Vocative |
अफलाकाङ्क्षिणि
aphalākāṅkṣiṇi
|
अफलाकाङ्क्षिण्यौ
aphalākāṅkṣiṇyau
|
अफलाकाङ्क्षिण्यः
aphalākāṅkṣiṇyaḥ
|
Accusative |
अफलाकाङ्क्षिणीम्
aphalākāṅkṣiṇīm
|
अफलाकाङ्क्षिण्यौ
aphalākāṅkṣiṇyau
|
अफलाकाङ्क्षिणीः
aphalākāṅkṣiṇīḥ
|
Instrumental |
अफलाकाङ्क्षिण्या
aphalākāṅkṣiṇyā
|
अफलाकाङ्क्षिणीभ्याम्
aphalākāṅkṣiṇībhyām
|
अफलाकाङ्क्षिणीभिः
aphalākāṅkṣiṇībhiḥ
|
Dative |
अफलाकाङ्क्षिण्यै
aphalākāṅkṣiṇyai
|
अफलाकाङ्क्षिणीभ्याम्
aphalākāṅkṣiṇībhyām
|
अफलाकाङ्क्षिणीभ्यः
aphalākāṅkṣiṇībhyaḥ
|
Ablative |
अफलाकाङ्क्षिण्याः
aphalākāṅkṣiṇyāḥ
|
अफलाकाङ्क्षिणीभ्याम्
aphalākāṅkṣiṇībhyām
|
अफलाकाङ्क्षिणीभ्यः
aphalākāṅkṣiṇībhyaḥ
|
Genitive |
अफलाकाङ्क्षिण्याः
aphalākāṅkṣiṇyāḥ
|
अफलाकाङ्क्षिण्योः
aphalākāṅkṣiṇyoḥ
|
अफलाकाङ्क्षिणीनाम्
aphalākāṅkṣiṇīnām
|
Locative |
अफलाकाङ्क्षिण्याम्
aphalākāṅkṣiṇyām
|
अफलाकाङ्क्षिण्योः
aphalākāṅkṣiṇyoḥ
|
अफलाकाङ्क्षिणीषु
aphalākāṅkṣiṇīṣu
|