Singular | Dual | Plural | |
Nominative |
अफलाकाङ्क्षि
aphalākāṅkṣi |
अफलाकाङ्क्षिणी
aphalākāṅkṣiṇī |
अफलाकाङ्क्षीणि
aphalākāṅkṣīṇi |
Vocative |
अफलाकाङ्क्षि
aphalākāṅkṣi अफलाकाङ्क्षिन् aphalākāṅkṣin |
अफलाकाङ्क्षिणी
aphalākāṅkṣiṇī |
अफलाकाङ्क्षीणि
aphalākāṅkṣīṇi |
Accusative |
अफलाकाङ्क्षि
aphalākāṅkṣi |
अफलाकाङ्क्षिणी
aphalākāṅkṣiṇī |
अफलाकाङ्क्षीणि
aphalākāṅkṣīṇi |
Instrumental |
अफलाकाङ्क्षिणा
aphalākāṅkṣiṇā |
अफलाकाङ्क्षिभ्याम्
aphalākāṅkṣibhyām |
अफलाकाङ्क्षिभिः
aphalākāṅkṣibhiḥ |
Dative |
अफलाकाङ्क्षिणे
aphalākāṅkṣiṇe |
अफलाकाङ्क्षिभ्याम्
aphalākāṅkṣibhyām |
अफलाकाङ्क्षिभ्यः
aphalākāṅkṣibhyaḥ |
Ablative |
अफलाकाङ्क्षिणः
aphalākāṅkṣiṇaḥ |
अफलाकाङ्क्षिभ्याम्
aphalākāṅkṣibhyām |
अफलाकाङ्क्षिभ्यः
aphalākāṅkṣibhyaḥ |
Genitive |
अफलाकाङ्क्षिणः
aphalākāṅkṣiṇaḥ |
अफलाकाङ्क्षिणोः
aphalākāṅkṣiṇoḥ |
अफलाकाङ्क्षिणम्
aphalākāṅkṣiṇam |
Locative |
अफलाकाङ्क्षिणि
aphalākāṅkṣiṇi |
अफलाकाङ्क्षिणोः
aphalākāṅkṣiṇoḥ |
अफलाकाङ्क्षिषु
aphalākāṅkṣiṣu |