Singular | Dual | Plural | |
Nominativo |
अफलाकाङ्क्षि
aphalākāṅkṣi |
अफलाकाङ्क्षिणी
aphalākāṅkṣiṇī |
अफलाकाङ्क्षीणि
aphalākāṅkṣīṇi |
Vocativo |
अफलाकाङ्क्षि
aphalākāṅkṣi अफलाकाङ्क्षिन् aphalākāṅkṣin |
अफलाकाङ्क्षिणी
aphalākāṅkṣiṇī |
अफलाकाङ्क्षीणि
aphalākāṅkṣīṇi |
Acusativo |
अफलाकाङ्क्षि
aphalākāṅkṣi |
अफलाकाङ्क्षिणी
aphalākāṅkṣiṇī |
अफलाकाङ्क्षीणि
aphalākāṅkṣīṇi |
Instrumental |
अफलाकाङ्क्षिणा
aphalākāṅkṣiṇā |
अफलाकाङ्क्षिभ्याम्
aphalākāṅkṣibhyām |
अफलाकाङ्क्षिभिः
aphalākāṅkṣibhiḥ |
Dativo |
अफलाकाङ्क्षिणे
aphalākāṅkṣiṇe |
अफलाकाङ्क्षिभ्याम्
aphalākāṅkṣibhyām |
अफलाकाङ्क्षिभ्यः
aphalākāṅkṣibhyaḥ |
Ablativo |
अफलाकाङ्क्षिणः
aphalākāṅkṣiṇaḥ |
अफलाकाङ्क्षिभ्याम्
aphalākāṅkṣibhyām |
अफलाकाङ्क्षिभ्यः
aphalākāṅkṣibhyaḥ |
Genitivo |
अफलाकाङ्क्षिणः
aphalākāṅkṣiṇaḥ |
अफलाकाङ्क्षिणोः
aphalākāṅkṣiṇoḥ |
अफलाकाङ्क्षिणम्
aphalākāṅkṣiṇam |
Locativo |
अफलाकाङ्क्षिणि
aphalākāṅkṣiṇi |
अफलाकाङ्क्षिणोः
aphalākāṅkṣiṇoḥ |
अफलाकाङ्क्षिषु
aphalākāṅkṣiṣu |