Singular | Dual | Plural | |
Nominative |
अग्निश्रोणिः
agniśroṇiḥ |
अग्निश्रोणी
agniśroṇī |
अग्निश्रोणयः
agniśroṇayaḥ |
Vocative |
अग्निश्रोणे
agniśroṇe |
अग्निश्रोणी
agniśroṇī |
अग्निश्रोणयः
agniśroṇayaḥ |
Accusative |
अग्निश्रोणिम्
agniśroṇim |
अग्निश्रोणी
agniśroṇī |
अग्निश्रोणीः
agniśroṇīḥ |
Instrumental |
अग्निश्रोण्या
agniśroṇyā |
अग्निश्रोणिभ्याम्
agniśroṇibhyām |
अग्निश्रोणिभिः
agniśroṇibhiḥ |
Dative |
अग्निश्रोणये
agniśroṇaye अग्निश्रोण्यै agniśroṇyai |
अग्निश्रोणिभ्याम्
agniśroṇibhyām |
अग्निश्रोणिभ्यः
agniśroṇibhyaḥ |
Ablative |
अग्निश्रोणेः
agniśroṇeḥ अग्निश्रोण्याः agniśroṇyāḥ |
अग्निश्रोणिभ्याम्
agniśroṇibhyām |
अग्निश्रोणिभ्यः
agniśroṇibhyaḥ |
Genitive |
अग्निश्रोणेः
agniśroṇeḥ अग्निश्रोण्याः agniśroṇyāḥ |
अग्निश्रोण्योः
agniśroṇyoḥ |
अग्निश्रोणीनाम्
agniśroṇīnām |
Locative |
अग्निश्रोणौ
agniśroṇau अग्निश्रोण्याम् agniśroṇyām |
अग्निश्रोण्योः
agniśroṇyoḥ |
अग्निश्रोणिषु
agniśroṇiṣu |