Singular | Dual | Plural | |
Nominativo |
अग्निश्रोणिः
agniśroṇiḥ |
अग्निश्रोणी
agniśroṇī |
अग्निश्रोणयः
agniśroṇayaḥ |
Vocativo |
अग्निश्रोणे
agniśroṇe |
अग्निश्रोणी
agniśroṇī |
अग्निश्रोणयः
agniśroṇayaḥ |
Acusativo |
अग्निश्रोणिम्
agniśroṇim |
अग्निश्रोणी
agniśroṇī |
अग्निश्रोणीः
agniśroṇīḥ |
Instrumental |
अग्निश्रोण्या
agniśroṇyā |
अग्निश्रोणिभ्याम्
agniśroṇibhyām |
अग्निश्रोणिभिः
agniśroṇibhiḥ |
Dativo |
अग्निश्रोणये
agniśroṇaye अग्निश्रोण्यै agniśroṇyai |
अग्निश्रोणिभ्याम्
agniśroṇibhyām |
अग्निश्रोणिभ्यः
agniśroṇibhyaḥ |
Ablativo |
अग्निश्रोणेः
agniśroṇeḥ अग्निश्रोण्याः agniśroṇyāḥ |
अग्निश्रोणिभ्याम्
agniśroṇibhyām |
अग्निश्रोणिभ्यः
agniśroṇibhyaḥ |
Genitivo |
अग्निश्रोणेः
agniśroṇeḥ अग्निश्रोण्याः agniśroṇyāḥ |
अग्निश्रोण्योः
agniśroṇyoḥ |
अग्निश्रोणीनाम्
agniśroṇīnām |
Locativo |
अग्निश्रोणौ
agniśroṇau अग्निश्रोण्याम् agniśroṇyām |
अग्निश्रोण्योः
agniśroṇyoḥ |
अग्निश्रोणिषु
agniśroṇiṣu |