Sanskrit tools

Sanskrit declension


Declension of अग्निष्टुत् agniṣṭut, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative अग्निष्टुत् agniṣṭut
अग्निष्टुतौ agniṣṭutau
अग्निष्टुतः agniṣṭutaḥ
Vocative अग्निष्टुत् agniṣṭut
अग्निष्टुतौ agniṣṭutau
अग्निष्टुतः agniṣṭutaḥ
Accusative अग्निष्टुतम् agniṣṭutam
अग्निष्टुतौ agniṣṭutau
अग्निष्टुतः agniṣṭutaḥ
Instrumental अग्निष्टुता agniṣṭutā
अग्निष्टुद्भ्याम् agniṣṭudbhyām
अग्निष्टुद्भिः agniṣṭudbhiḥ
Dative अग्निष्टुते agniṣṭute
अग्निष्टुद्भ्याम् agniṣṭudbhyām
अग्निष्टुद्भ्यः agniṣṭudbhyaḥ
Ablative अग्निष्टुतः agniṣṭutaḥ
अग्निष्टुद्भ्याम् agniṣṭudbhyām
अग्निष्टुद्भ्यः agniṣṭudbhyaḥ
Genitive अग्निष्टुतः agniṣṭutaḥ
अग्निष्टुतोः agniṣṭutoḥ
अग्निष्टुताम् agniṣṭutām
Locative अग्निष्टुति agniṣṭuti
अग्निष्टुतोः agniṣṭutoḥ
अग्निष्टुत्सु agniṣṭutsu