| Singular | Dual | Plural |
Nominativo |
अग्निष्टुत्
agniṣṭut
|
अग्निष्टुतौ
agniṣṭutau
|
अग्निष्टुतः
agniṣṭutaḥ
|
Vocativo |
अग्निष्टुत्
agniṣṭut
|
अग्निष्टुतौ
agniṣṭutau
|
अग्निष्टुतः
agniṣṭutaḥ
|
Acusativo |
अग्निष्टुतम्
agniṣṭutam
|
अग्निष्टुतौ
agniṣṭutau
|
अग्निष्टुतः
agniṣṭutaḥ
|
Instrumental |
अग्निष्टुता
agniṣṭutā
|
अग्निष्टुद्भ्याम्
agniṣṭudbhyām
|
अग्निष्टुद्भिः
agniṣṭudbhiḥ
|
Dativo |
अग्निष्टुते
agniṣṭute
|
अग्निष्टुद्भ्याम्
agniṣṭudbhyām
|
अग्निष्टुद्भ्यः
agniṣṭudbhyaḥ
|
Ablativo |
अग्निष्टुतः
agniṣṭutaḥ
|
अग्निष्टुद्भ्याम्
agniṣṭudbhyām
|
अग्निष्टुद्भ्यः
agniṣṭudbhyaḥ
|
Genitivo |
अग्निष्टुतः
agniṣṭutaḥ
|
अग्निष्टुतोः
agniṣṭutoḥ
|
अग्निष्टुताम्
agniṣṭutām
|
Locativo |
अग्निष्टुति
agniṣṭuti
|
अग्निष्टुतोः
agniṣṭutoḥ
|
अग्निष्टुत्सु
agniṣṭutsu
|