Sanskrit tools

Sanskrit declension


Declension of अग्निष्टोमयाजिन् agniṣṭomayājin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अग्निष्टोमयाजी agniṣṭomayājī
अग्निष्टोमयाजिनौ agniṣṭomayājinau
अग्निष्टोमयाजिनः agniṣṭomayājinaḥ
Vocative अग्निष्टोमयाजिन् agniṣṭomayājin
अग्निष्टोमयाजिनौ agniṣṭomayājinau
अग्निष्टोमयाजिनः agniṣṭomayājinaḥ
Accusative अग्निष्टोमयाजिनम् agniṣṭomayājinam
अग्निष्टोमयाजिनौ agniṣṭomayājinau
अग्निष्टोमयाजिनः agniṣṭomayājinaḥ
Instrumental अग्निष्टोमयाजिना agniṣṭomayājinā
अग्निष्टोमयाजिभ्याम् agniṣṭomayājibhyām
अग्निष्टोमयाजिभिः agniṣṭomayājibhiḥ
Dative अग्निष्टोमयाजिने agniṣṭomayājine
अग्निष्टोमयाजिभ्याम् agniṣṭomayājibhyām
अग्निष्टोमयाजिभ्यः agniṣṭomayājibhyaḥ
Ablative अग्निष्टोमयाजिनः agniṣṭomayājinaḥ
अग्निष्टोमयाजिभ्याम् agniṣṭomayājibhyām
अग्निष्टोमयाजिभ्यः agniṣṭomayājibhyaḥ
Genitive अग्निष्टोमयाजिनः agniṣṭomayājinaḥ
अग्निष्टोमयाजिनोः agniṣṭomayājinoḥ
अग्निष्टोमयाजिनाम् agniṣṭomayājinām
Locative अग्निष्टोमयाजिनि agniṣṭomayājini
अग्निष्टोमयाजिनोः agniṣṭomayājinoḥ
अग्निष्टोमयाजिषु agniṣṭomayājiṣu