| Singular | Dual | Plural |
Nominativo |
अग्निष्टोमयाजी
agniṣṭomayājī
|
अग्निष्टोमयाजिनौ
agniṣṭomayājinau
|
अग्निष्टोमयाजिनः
agniṣṭomayājinaḥ
|
Vocativo |
अग्निष्टोमयाजिन्
agniṣṭomayājin
|
अग्निष्टोमयाजिनौ
agniṣṭomayājinau
|
अग्निष्टोमयाजिनः
agniṣṭomayājinaḥ
|
Acusativo |
अग्निष्टोमयाजिनम्
agniṣṭomayājinam
|
अग्निष्टोमयाजिनौ
agniṣṭomayājinau
|
अग्निष्टोमयाजिनः
agniṣṭomayājinaḥ
|
Instrumental |
अग्निष्टोमयाजिना
agniṣṭomayājinā
|
अग्निष्टोमयाजिभ्याम्
agniṣṭomayājibhyām
|
अग्निष्टोमयाजिभिः
agniṣṭomayājibhiḥ
|
Dativo |
अग्निष्टोमयाजिने
agniṣṭomayājine
|
अग्निष्टोमयाजिभ्याम्
agniṣṭomayājibhyām
|
अग्निष्टोमयाजिभ्यः
agniṣṭomayājibhyaḥ
|
Ablativo |
अग्निष्टोमयाजिनः
agniṣṭomayājinaḥ
|
अग्निष्टोमयाजिभ्याम्
agniṣṭomayājibhyām
|
अग्निष्टोमयाजिभ्यः
agniṣṭomayājibhyaḥ
|
Genitivo |
अग्निष्टोमयाजिनः
agniṣṭomayājinaḥ
|
अग्निष्टोमयाजिनोः
agniṣṭomayājinoḥ
|
अग्निष्टोमयाजिनाम्
agniṣṭomayājinām
|
Locativo |
अग्निष्टोमयाजिनि
agniṣṭomayājini
|
अग्निष्टोमयाजिनोः
agniṣṭomayājinoḥ
|
अग्निष्टोमयाजिषु
agniṣṭomayājiṣu
|