Singular | Dual | Plural | |
Nominative |
अग्निष्टोमयाजि
agniṣṭomayāji |
अग्निष्टोमयाजिनी
agniṣṭomayājinī |
अग्निष्टोमयाजीनि
agniṣṭomayājīni |
Vocative |
अग्निष्टोमयाजि
agniṣṭomayāji अग्निष्टोमयाजिन् agniṣṭomayājin |
अग्निष्टोमयाजिनी
agniṣṭomayājinī |
अग्निष्टोमयाजीनि
agniṣṭomayājīni |
Accusative |
अग्निष्टोमयाजि
agniṣṭomayāji |
अग्निष्टोमयाजिनी
agniṣṭomayājinī |
अग्निष्टोमयाजीनि
agniṣṭomayājīni |
Instrumental |
अग्निष्टोमयाजिना
agniṣṭomayājinā |
अग्निष्टोमयाजिभ्याम्
agniṣṭomayājibhyām |
अग्निष्टोमयाजिभिः
agniṣṭomayājibhiḥ |
Dative |
अग्निष्टोमयाजिने
agniṣṭomayājine |
अग्निष्टोमयाजिभ्याम्
agniṣṭomayājibhyām |
अग्निष्टोमयाजिभ्यः
agniṣṭomayājibhyaḥ |
Ablative |
अग्निष्टोमयाजिनः
agniṣṭomayājinaḥ |
अग्निष्टोमयाजिभ्याम्
agniṣṭomayājibhyām |
अग्निष्टोमयाजिभ्यः
agniṣṭomayājibhyaḥ |
Genitive |
अग्निष्टोमयाजिनः
agniṣṭomayājinaḥ |
अग्निष्टोमयाजिनोः
agniṣṭomayājinoḥ |
अग्निष्टोमयाजिनाम्
agniṣṭomayājinām |
Locative |
अग्निष्टोमयाजिनि
agniṣṭomayājini |
अग्निष्टोमयाजिनोः
agniṣṭomayājinoḥ |
अग्निष्टोमयाजिषु
agniṣṭomayājiṣu |