Singular | Dual | Plural | |
Nominativo |
अग्निष्टोमयाजि
agniṣṭomayāji |
अग्निष्टोमयाजिनी
agniṣṭomayājinī |
अग्निष्टोमयाजीनि
agniṣṭomayājīni |
Vocativo |
अग्निष्टोमयाजि
agniṣṭomayāji अग्निष्टोमयाजिन् agniṣṭomayājin |
अग्निष्टोमयाजिनी
agniṣṭomayājinī |
अग्निष्टोमयाजीनि
agniṣṭomayājīni |
Acusativo |
अग्निष्टोमयाजि
agniṣṭomayāji |
अग्निष्टोमयाजिनी
agniṣṭomayājinī |
अग्निष्टोमयाजीनि
agniṣṭomayājīni |
Instrumental |
अग्निष्टोमयाजिना
agniṣṭomayājinā |
अग्निष्टोमयाजिभ्याम्
agniṣṭomayājibhyām |
अग्निष्टोमयाजिभिः
agniṣṭomayājibhiḥ |
Dativo |
अग्निष्टोमयाजिने
agniṣṭomayājine |
अग्निष्टोमयाजिभ्याम्
agniṣṭomayājibhyām |
अग्निष्टोमयाजिभ्यः
agniṣṭomayājibhyaḥ |
Ablativo |
अग्निष्टोमयाजिनः
agniṣṭomayājinaḥ |
अग्निष्टोमयाजिभ्याम्
agniṣṭomayājibhyām |
अग्निष्टोमयाजिभ्यः
agniṣṭomayājibhyaḥ |
Genitivo |
अग्निष्टोमयाजिनः
agniṣṭomayājinaḥ |
अग्निष्टोमयाजिनोः
agniṣṭomayājinoḥ |
अग्निष्टोमयाजिनाम्
agniṣṭomayājinām |
Locativo |
अग्निष्टोमयाजिनि
agniṣṭomayājini |
अग्निष्टोमयाजिनोः
agniṣṭomayājinoḥ |
अग्निष्टोमयाजिषु
agniṣṭomayājiṣu |