Sanskrit tools

Sanskrit declension


Declension of अग्निष्ठिका agniṣṭhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निष्ठिका agniṣṭhikā
अग्निष्ठिके agniṣṭhike
अग्निष्ठिकाः agniṣṭhikāḥ
Vocative अग्निष्ठिके agniṣṭhike
अग्निष्ठिके agniṣṭhike
अग्निष्ठिकाः agniṣṭhikāḥ
Accusative अग्निष्ठिकाम् agniṣṭhikām
अग्निष्ठिके agniṣṭhike
अग्निष्ठिकाः agniṣṭhikāḥ
Instrumental अग्निष्ठिकया agniṣṭhikayā
अग्निष्ठिकाभ्याम् agniṣṭhikābhyām
अग्निष्ठिकाभिः agniṣṭhikābhiḥ
Dative अग्निष्ठिकायै agniṣṭhikāyai
अग्निष्ठिकाभ्याम् agniṣṭhikābhyām
अग्निष्ठिकाभ्यः agniṣṭhikābhyaḥ
Ablative अग्निष्ठिकायाः agniṣṭhikāyāḥ
अग्निष्ठिकाभ्याम् agniṣṭhikābhyām
अग्निष्ठिकाभ्यः agniṣṭhikābhyaḥ
Genitive अग्निष्ठिकायाः agniṣṭhikāyāḥ
अग्निष्ठिकयोः agniṣṭhikayoḥ
अग्निष्ठिकानाम् agniṣṭhikānām
Locative अग्निष्ठिकायाम् agniṣṭhikāyām
अग्निष्ठिकयोः agniṣṭhikayoḥ
अग्निष्ठिकासु agniṣṭhikāsu