| Singular | Dual | Plural |
Nominative |
अग्निष्ठिका
agniṣṭhikā
|
अग्निष्ठिके
agniṣṭhike
|
अग्निष्ठिकाः
agniṣṭhikāḥ
|
Vocative |
अग्निष्ठिके
agniṣṭhike
|
अग्निष्ठिके
agniṣṭhike
|
अग्निष्ठिकाः
agniṣṭhikāḥ
|
Accusative |
अग्निष्ठिकाम्
agniṣṭhikām
|
अग्निष्ठिके
agniṣṭhike
|
अग्निष्ठिकाः
agniṣṭhikāḥ
|
Instrumental |
अग्निष्ठिकया
agniṣṭhikayā
|
अग्निष्ठिकाभ्याम्
agniṣṭhikābhyām
|
अग्निष्ठिकाभिः
agniṣṭhikābhiḥ
|
Dative |
अग्निष्ठिकायै
agniṣṭhikāyai
|
अग्निष्ठिकाभ्याम्
agniṣṭhikābhyām
|
अग्निष्ठिकाभ्यः
agniṣṭhikābhyaḥ
|
Ablative |
अग्निष्ठिकायाः
agniṣṭhikāyāḥ
|
अग्निष्ठिकाभ्याम्
agniṣṭhikābhyām
|
अग्निष्ठिकाभ्यः
agniṣṭhikābhyaḥ
|
Genitive |
अग्निष्ठिकायाः
agniṣṭhikāyāḥ
|
अग्निष्ठिकयोः
agniṣṭhikayoḥ
|
अग्निष्ठिकानाम्
agniṣṭhikānām
|
Locative |
अग्निष्ठिकायाम्
agniṣṭhikāyām
|
अग्निष्ठिकयोः
agniṣṭhikayoḥ
|
अग्निष्ठिकासु
agniṣṭhikāsu
|