| Singular | Dual | Plural |
Nominativo |
अग्निष्ठिका
agniṣṭhikā
|
अग्निष्ठिके
agniṣṭhike
|
अग्निष्ठिकाः
agniṣṭhikāḥ
|
Vocativo |
अग्निष्ठिके
agniṣṭhike
|
अग्निष्ठिके
agniṣṭhike
|
अग्निष्ठिकाः
agniṣṭhikāḥ
|
Acusativo |
अग्निष्ठिकाम्
agniṣṭhikām
|
अग्निष्ठिके
agniṣṭhike
|
अग्निष्ठिकाः
agniṣṭhikāḥ
|
Instrumental |
अग्निष्ठिकया
agniṣṭhikayā
|
अग्निष्ठिकाभ्याम्
agniṣṭhikābhyām
|
अग्निष्ठिकाभिः
agniṣṭhikābhiḥ
|
Dativo |
अग्निष्ठिकायै
agniṣṭhikāyai
|
अग्निष्ठिकाभ्याम्
agniṣṭhikābhyām
|
अग्निष्ठिकाभ्यः
agniṣṭhikābhyaḥ
|
Ablativo |
अग्निष्ठिकायाः
agniṣṭhikāyāḥ
|
अग्निष्ठिकाभ्याम्
agniṣṭhikābhyām
|
अग्निष्ठिकाभ्यः
agniṣṭhikābhyaḥ
|
Genitivo |
अग्निष्ठिकायाः
agniṣṭhikāyāḥ
|
अग्निष्ठिकयोः
agniṣṭhikayoḥ
|
अग्निष्ठिकानाम्
agniṣṭhikānām
|
Locativo |
अग्निष्ठिकायाम्
agniṣṭhikāyām
|
अग्निष्ठिकयोः
agniṣṭhikayoḥ
|
अग्निष्ठिकासु
agniṣṭhikāsu
|