Singular | Dual | Plural | |
Nominative |
बिरालः
birālaḥ |
बिरालौ
birālau |
बिरालाः
birālāḥ |
Vocative |
बिराल
birāla |
बिरालौ
birālau |
बिरालाः
birālāḥ |
Accusative |
बिरालम्
birālam |
बिरालौ
birālau |
बिरालान्
birālān |
Instrumental |
बिरालेन
birālena |
बिरालाभ्याम्
birālābhyām |
बिरालैः
birālaiḥ |
Dative |
बिरालाय
birālāya |
बिरालाभ्याम्
birālābhyām |
बिरालेभ्यः
birālebhyaḥ |
Ablative |
बिरालात्
birālāt |
बिरालाभ्याम्
birālābhyām |
बिरालेभ्यः
birālebhyaḥ |
Genitive |
बिरालस्य
birālasya |
बिरालयोः
birālayoḥ |
बिरालानाम्
birālānām |
Locative |
बिराले
birāle |
बिरालयोः
birālayoḥ |
बिरालेषु
birāleṣu |