Singular | Dual | Plural | |
Nominativo |
बिरालः
birālaḥ |
बिरालौ
birālau |
बिरालाः
birālāḥ |
Vocativo |
बिराल
birāla |
बिरालौ
birālau |
बिरालाः
birālāḥ |
Acusativo |
बिरालम्
birālam |
बिरालौ
birālau |
बिरालान्
birālān |
Instrumental |
बिरालेन
birālena |
बिरालाभ्याम्
birālābhyām |
बिरालैः
birālaiḥ |
Dativo |
बिरालाय
birālāya |
बिरालाभ्याम्
birālābhyām |
बिरालेभ्यः
birālebhyaḥ |
Ablativo |
बिरालात्
birālāt |
बिरालाभ्याम्
birālābhyām |
बिरालेभ्यः
birālebhyaḥ |
Genitivo |
बिरालस्य
birālasya |
बिरालयोः
birālayoḥ |
बिरालानाम्
birālānām |
Locativo |
बिराले
birāle |
बिरालयोः
birālayoḥ |
बिरालेषु
birāleṣu |