Sanskrit tools

Sanskrit declension


Declension of बिलधावन biladhāvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिलधावनम् biladhāvanam
बिलधावने biladhāvane
बिलधावनानि biladhāvanāni
Vocative बिलधावन biladhāvana
बिलधावने biladhāvane
बिलधावनानि biladhāvanāni
Accusative बिलधावनम् biladhāvanam
बिलधावने biladhāvane
बिलधावनानि biladhāvanāni
Instrumental बिलधावनेन biladhāvanena
बिलधावनाभ्याम् biladhāvanābhyām
बिलधावनैः biladhāvanaiḥ
Dative बिलधावनाय biladhāvanāya
बिलधावनाभ्याम् biladhāvanābhyām
बिलधावनेभ्यः biladhāvanebhyaḥ
Ablative बिलधावनात् biladhāvanāt
बिलधावनाभ्याम् biladhāvanābhyām
बिलधावनेभ्यः biladhāvanebhyaḥ
Genitive बिलधावनस्य biladhāvanasya
बिलधावनयोः biladhāvanayoḥ
बिलधावनानाम् biladhāvanānām
Locative बिलधावने biladhāvane
बिलधावनयोः biladhāvanayoḥ
बिलधावनेषु biladhāvaneṣu