| Singular | Dual | Plural |
Nominative |
बिलधावनम्
biladhāvanam
|
बिलधावने
biladhāvane
|
बिलधावनानि
biladhāvanāni
|
Vocative |
बिलधावन
biladhāvana
|
बिलधावने
biladhāvane
|
बिलधावनानि
biladhāvanāni
|
Accusative |
बिलधावनम्
biladhāvanam
|
बिलधावने
biladhāvane
|
बिलधावनानि
biladhāvanāni
|
Instrumental |
बिलधावनेन
biladhāvanena
|
बिलधावनाभ्याम्
biladhāvanābhyām
|
बिलधावनैः
biladhāvanaiḥ
|
Dative |
बिलधावनाय
biladhāvanāya
|
बिलधावनाभ्याम्
biladhāvanābhyām
|
बिलधावनेभ्यः
biladhāvanebhyaḥ
|
Ablative |
बिलधावनात्
biladhāvanāt
|
बिलधावनाभ्याम्
biladhāvanābhyām
|
बिलधावनेभ्यः
biladhāvanebhyaḥ
|
Genitive |
बिलधावनस्य
biladhāvanasya
|
बिलधावनयोः
biladhāvanayoḥ
|
बिलधावनानाम्
biladhāvanānām
|
Locative |
बिलधावने
biladhāvane
|
बिलधावनयोः
biladhāvanayoḥ
|
बिलधावनेषु
biladhāvaneṣu
|