| Singular | Dual | Plural |
Nominativo |
बिलधावनम्
biladhāvanam
|
बिलधावने
biladhāvane
|
बिलधावनानि
biladhāvanāni
|
Vocativo |
बिलधावन
biladhāvana
|
बिलधावने
biladhāvane
|
बिलधावनानि
biladhāvanāni
|
Acusativo |
बिलधावनम्
biladhāvanam
|
बिलधावने
biladhāvane
|
बिलधावनानि
biladhāvanāni
|
Instrumental |
बिलधावनेन
biladhāvanena
|
बिलधावनाभ्याम्
biladhāvanābhyām
|
बिलधावनैः
biladhāvanaiḥ
|
Dativo |
बिलधावनाय
biladhāvanāya
|
बिलधावनाभ्याम्
biladhāvanābhyām
|
बिलधावनेभ्यः
biladhāvanebhyaḥ
|
Ablativo |
बिलधावनात्
biladhāvanāt
|
बिलधावनाभ्याम्
biladhāvanābhyām
|
बिलधावनेभ्यः
biladhāvanebhyaḥ
|
Genitivo |
बिलधावनस्य
biladhāvanasya
|
बिलधावनयोः
biladhāvanayoḥ
|
बिलधावनानाम्
biladhāvanānām
|
Locativo |
बिलधावने
biladhāvane
|
बिलधावनयोः
biladhāvanayoḥ
|
बिलधावनेषु
biladhāvaneṣu
|