Sanskrit tools

Sanskrit declension


Declension of बिल्वनाथ bilvanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्वनाथः bilvanāthaḥ
बिल्वनाथौ bilvanāthau
बिल्वनाथाः bilvanāthāḥ
Vocative बिल्वनाथ bilvanātha
बिल्वनाथौ bilvanāthau
बिल्वनाथाः bilvanāthāḥ
Accusative बिल्वनाथम् bilvanātham
बिल्वनाथौ bilvanāthau
बिल्वनाथान् bilvanāthān
Instrumental बिल्वनाथेन bilvanāthena
बिल्वनाथाभ्याम् bilvanāthābhyām
बिल्वनाथैः bilvanāthaiḥ
Dative बिल्वनाथाय bilvanāthāya
बिल्वनाथाभ्याम् bilvanāthābhyām
बिल्वनाथेभ्यः bilvanāthebhyaḥ
Ablative बिल्वनाथात् bilvanāthāt
बिल्वनाथाभ्याम् bilvanāthābhyām
बिल्वनाथेभ्यः bilvanāthebhyaḥ
Genitive बिल्वनाथस्य bilvanāthasya
बिल्वनाथयोः bilvanāthayoḥ
बिल्वनाथानाम् bilvanāthānām
Locative बिल्वनाथे bilvanāthe
बिल्वनाथयोः bilvanāthayoḥ
बिल्वनाथेषु bilvanātheṣu