| Singular | Dual | Plural |
Nominativo |
बिल्वनाथः
bilvanāthaḥ
|
बिल्वनाथौ
bilvanāthau
|
बिल्वनाथाः
bilvanāthāḥ
|
Vocativo |
बिल्वनाथ
bilvanātha
|
बिल्वनाथौ
bilvanāthau
|
बिल्वनाथाः
bilvanāthāḥ
|
Acusativo |
बिल्वनाथम्
bilvanātham
|
बिल्वनाथौ
bilvanāthau
|
बिल्वनाथान्
bilvanāthān
|
Instrumental |
बिल्वनाथेन
bilvanāthena
|
बिल्वनाथाभ्याम्
bilvanāthābhyām
|
बिल्वनाथैः
bilvanāthaiḥ
|
Dativo |
बिल्वनाथाय
bilvanāthāya
|
बिल्वनाथाभ्याम्
bilvanāthābhyām
|
बिल्वनाथेभ्यः
bilvanāthebhyaḥ
|
Ablativo |
बिल्वनाथात्
bilvanāthāt
|
बिल्वनाथाभ्याम्
bilvanāthābhyām
|
बिल्वनाथेभ्यः
bilvanāthebhyaḥ
|
Genitivo |
बिल्वनाथस्य
bilvanāthasya
|
बिल्वनाथयोः
bilvanāthayoḥ
|
बिल्वनाथानाम्
bilvanāthānām
|
Locativo |
बिल्वनाथे
bilvanāthe
|
बिल्वनाथयोः
bilvanāthayoḥ
|
बिल्वनाथेषु
bilvanātheṣu
|