| Singular | Dual | Plural |
Nominative |
बिल्वपेशी
bilvapeśī
|
बिल्वपेश्यौ
bilvapeśyau
|
बिल्वपेश्यः
bilvapeśyaḥ
|
Vocative |
बिल्वपेशि
bilvapeśi
|
बिल्वपेश्यौ
bilvapeśyau
|
बिल्वपेश्यः
bilvapeśyaḥ
|
Accusative |
बिल्वपेशीम्
bilvapeśīm
|
बिल्वपेश्यौ
bilvapeśyau
|
बिल्वपेशीः
bilvapeśīḥ
|
Instrumental |
बिल्वपेश्या
bilvapeśyā
|
बिल्वपेशीभ्याम्
bilvapeśībhyām
|
बिल्वपेशीभिः
bilvapeśībhiḥ
|
Dative |
बिल्वपेश्यै
bilvapeśyai
|
बिल्वपेशीभ्याम्
bilvapeśībhyām
|
बिल्वपेशीभ्यः
bilvapeśībhyaḥ
|
Ablative |
बिल्वपेश्याः
bilvapeśyāḥ
|
बिल्वपेशीभ्याम्
bilvapeśībhyām
|
बिल्वपेशीभ्यः
bilvapeśībhyaḥ
|
Genitive |
बिल्वपेश्याः
bilvapeśyāḥ
|
बिल्वपेश्योः
bilvapeśyoḥ
|
बिल्वपेशीनाम्
bilvapeśīnām
|
Locative |
बिल्वपेश्याम्
bilvapeśyām
|
बिल्वपेश्योः
bilvapeśyoḥ
|
बिल्वपेशीषु
bilvapeśīṣu
|