Sanskrit tools

Sanskrit declension


Declension of बिल्वमङ्गल bilvamaṅgala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्वमङ्गलः bilvamaṅgalaḥ
बिल्वमङ्गलौ bilvamaṅgalau
बिल्वमङ्गलाः bilvamaṅgalāḥ
Vocative बिल्वमङ्गल bilvamaṅgala
बिल्वमङ्गलौ bilvamaṅgalau
बिल्वमङ्गलाः bilvamaṅgalāḥ
Accusative बिल्वमङ्गलम् bilvamaṅgalam
बिल्वमङ्गलौ bilvamaṅgalau
बिल्वमङ्गलान् bilvamaṅgalān
Instrumental बिल्वमङ्गलेन bilvamaṅgalena
बिल्वमङ्गलाभ्याम् bilvamaṅgalābhyām
बिल्वमङ्गलैः bilvamaṅgalaiḥ
Dative बिल्वमङ्गलाय bilvamaṅgalāya
बिल्वमङ्गलाभ्याम् bilvamaṅgalābhyām
बिल्वमङ्गलेभ्यः bilvamaṅgalebhyaḥ
Ablative बिल्वमङ्गलात् bilvamaṅgalāt
बिल्वमङ्गलाभ्याम् bilvamaṅgalābhyām
बिल्वमङ्गलेभ्यः bilvamaṅgalebhyaḥ
Genitive बिल्वमङ्गलस्य bilvamaṅgalasya
बिल्वमङ्गलयोः bilvamaṅgalayoḥ
बिल्वमङ्गलानाम् bilvamaṅgalānām
Locative बिल्वमङ्गले bilvamaṅgale
बिल्वमङ्गलयोः bilvamaṅgalayoḥ
बिल्वमङ्गलेषु bilvamaṅgaleṣu