| Singular | Dual | Plural |
Nominativo |
बिल्वमङ्गलः
bilvamaṅgalaḥ
|
बिल्वमङ्गलौ
bilvamaṅgalau
|
बिल्वमङ्गलाः
bilvamaṅgalāḥ
|
Vocativo |
बिल्वमङ्गल
bilvamaṅgala
|
बिल्वमङ्गलौ
bilvamaṅgalau
|
बिल्वमङ्गलाः
bilvamaṅgalāḥ
|
Acusativo |
बिल्वमङ्गलम्
bilvamaṅgalam
|
बिल्वमङ्गलौ
bilvamaṅgalau
|
बिल्वमङ्गलान्
bilvamaṅgalān
|
Instrumental |
बिल्वमङ्गलेन
bilvamaṅgalena
|
बिल्वमङ्गलाभ्याम्
bilvamaṅgalābhyām
|
बिल्वमङ्गलैः
bilvamaṅgalaiḥ
|
Dativo |
बिल्वमङ्गलाय
bilvamaṅgalāya
|
बिल्वमङ्गलाभ्याम्
bilvamaṅgalābhyām
|
बिल्वमङ्गलेभ्यः
bilvamaṅgalebhyaḥ
|
Ablativo |
बिल्वमङ्गलात्
bilvamaṅgalāt
|
बिल्वमङ्गलाभ्याम्
bilvamaṅgalābhyām
|
बिल्वमङ्गलेभ्यः
bilvamaṅgalebhyaḥ
|
Genitivo |
बिल्वमङ्गलस्य
bilvamaṅgalasya
|
बिल्वमङ्गलयोः
bilvamaṅgalayoḥ
|
बिल्वमङ्गलानाम्
bilvamaṅgalānām
|
Locativo |
बिल्वमङ्गले
bilvamaṅgale
|
बिल्वमङ्गलयोः
bilvamaṅgalayoḥ
|
बिल्वमङ्गलेषु
bilvamaṅgaleṣu
|