Sanskrit tools

Sanskrit declension


Declension of बिल्वमङ्गलस्तोत्र bilvamaṅgalastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्वमङ्गलस्तोत्रम् bilvamaṅgalastotram
बिल्वमङ्गलस्तोत्रे bilvamaṅgalastotre
बिल्वमङ्गलस्तोत्राणि bilvamaṅgalastotrāṇi
Vocative बिल्वमङ्गलस्तोत्र bilvamaṅgalastotra
बिल्वमङ्गलस्तोत्रे bilvamaṅgalastotre
बिल्वमङ्गलस्तोत्राणि bilvamaṅgalastotrāṇi
Accusative बिल्वमङ्गलस्तोत्रम् bilvamaṅgalastotram
बिल्वमङ्गलस्तोत्रे bilvamaṅgalastotre
बिल्वमङ्गलस्तोत्राणि bilvamaṅgalastotrāṇi
Instrumental बिल्वमङ्गलस्तोत्रेण bilvamaṅgalastotreṇa
बिल्वमङ्गलस्तोत्राभ्याम् bilvamaṅgalastotrābhyām
बिल्वमङ्गलस्तोत्रैः bilvamaṅgalastotraiḥ
Dative बिल्वमङ्गलस्तोत्राय bilvamaṅgalastotrāya
बिल्वमङ्गलस्तोत्राभ्याम् bilvamaṅgalastotrābhyām
बिल्वमङ्गलस्तोत्रेभ्यः bilvamaṅgalastotrebhyaḥ
Ablative बिल्वमङ्गलस्तोत्रात् bilvamaṅgalastotrāt
बिल्वमङ्गलस्तोत्राभ्याम् bilvamaṅgalastotrābhyām
बिल्वमङ्गलस्तोत्रेभ्यः bilvamaṅgalastotrebhyaḥ
Genitive बिल्वमङ्गलस्तोत्रस्य bilvamaṅgalastotrasya
बिल्वमङ्गलस्तोत्रयोः bilvamaṅgalastotrayoḥ
बिल्वमङ्गलस्तोत्राणाम् bilvamaṅgalastotrāṇām
Locative बिल्वमङ्गलस्तोत्रे bilvamaṅgalastotre
बिल्वमङ्गलस्तोत्रयोः bilvamaṅgalastotrayoḥ
बिल्वमङ्गलस्तोत्रेषु bilvamaṅgalastotreṣu