| Singular | Dual | Plural |
Nominative |
बिल्वमङ्गलस्तोत्रम्
bilvamaṅgalastotram
|
बिल्वमङ्गलस्तोत्रे
bilvamaṅgalastotre
|
बिल्वमङ्गलस्तोत्राणि
bilvamaṅgalastotrāṇi
|
Vocative |
बिल्वमङ्गलस्तोत्र
bilvamaṅgalastotra
|
बिल्वमङ्गलस्तोत्रे
bilvamaṅgalastotre
|
बिल्वमङ्गलस्तोत्राणि
bilvamaṅgalastotrāṇi
|
Accusative |
बिल्वमङ्गलस्तोत्रम्
bilvamaṅgalastotram
|
बिल्वमङ्गलस्तोत्रे
bilvamaṅgalastotre
|
बिल्वमङ्गलस्तोत्राणि
bilvamaṅgalastotrāṇi
|
Instrumental |
बिल्वमङ्गलस्तोत्रेण
bilvamaṅgalastotreṇa
|
बिल्वमङ्गलस्तोत्राभ्याम्
bilvamaṅgalastotrābhyām
|
बिल्वमङ्गलस्तोत्रैः
bilvamaṅgalastotraiḥ
|
Dative |
बिल्वमङ्गलस्तोत्राय
bilvamaṅgalastotrāya
|
बिल्वमङ्गलस्तोत्राभ्याम्
bilvamaṅgalastotrābhyām
|
बिल्वमङ्गलस्तोत्रेभ्यः
bilvamaṅgalastotrebhyaḥ
|
Ablative |
बिल्वमङ्गलस्तोत्रात्
bilvamaṅgalastotrāt
|
बिल्वमङ्गलस्तोत्राभ्याम्
bilvamaṅgalastotrābhyām
|
बिल्वमङ्गलस्तोत्रेभ्यः
bilvamaṅgalastotrebhyaḥ
|
Genitive |
बिल्वमङ्गलस्तोत्रस्य
bilvamaṅgalastotrasya
|
बिल्वमङ्गलस्तोत्रयोः
bilvamaṅgalastotrayoḥ
|
बिल्वमङ्गलस्तोत्राणाम्
bilvamaṅgalastotrāṇām
|
Locative |
बिल्वमङ्गलस्तोत्रे
bilvamaṅgalastotre
|
बिल्वमङ्गलस्तोत्रयोः
bilvamaṅgalastotrayoḥ
|
बिल्वमङ्गलस्तोत्रेषु
bilvamaṅgalastotreṣu
|