Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: बिल्वमङ्गलस्तोत्र bilvamaṅgalastotra, n.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset बिल्वमङ्गलस्तोत्रम् bilvamaṅgalastotram
बिल्वमङ्गलस्तोत्रे bilvamaṅgalastotre
बिल्वमङ्गलस्तोत्राणि bilvamaṅgalastotrāṇi
Megszólító eset बिल्वमङ्गलस्तोत्र bilvamaṅgalastotra
बिल्वमङ्गलस्तोत्रे bilvamaṅgalastotre
बिल्वमङ्गलस्तोत्राणि bilvamaṅgalastotrāṇi
Tárgyeset बिल्वमङ्गलस्तोत्रम् bilvamaṅgalastotram
बिल्वमङ्गलस्तोत्रे bilvamaṅgalastotre
बिल्वमङ्गलस्तोत्राणि bilvamaṅgalastotrāṇi
Eszközhatározó eset बिल्वमङ्गलस्तोत्रेण bilvamaṅgalastotreṇa
बिल्वमङ्गलस्तोत्राभ्याम् bilvamaṅgalastotrābhyām
बिल्वमङ्गलस्तोत्रैः bilvamaṅgalastotraiḥ
Részeshatározó eset बिल्वमङ्गलस्तोत्राय bilvamaṅgalastotrāya
बिल्वमङ्गलस्तोत्राभ्याम् bilvamaṅgalastotrābhyām
बिल्वमङ्गलस्तोत्रेभ्यः bilvamaṅgalastotrebhyaḥ
Ablatív eset बिल्वमङ्गलस्तोत्रात् bilvamaṅgalastotrāt
बिल्वमङ्गलस्तोत्राभ्याम् bilvamaṅgalastotrābhyām
बिल्वमङ्गलस्तोत्रेभ्यः bilvamaṅgalastotrebhyaḥ
Birtokos eset बिल्वमङ्गलस्तोत्रस्य bilvamaṅgalastotrasya
बिल्वमङ्गलस्तोत्रयोः bilvamaṅgalastotrayoḥ
बिल्वमङ्गलस्तोत्राणाम् bilvamaṅgalastotrāṇām
Helyhatározói eset बिल्वमङ्गलस्तोत्रे bilvamaṅgalastotre
बिल्वमङ्गलस्तोत्रयोः bilvamaṅgalastotrayoḥ
बिल्वमङ्गलस्तोत्रेषु bilvamaṅgalastotreṣu