| Singular | Dual | Plural |
Nominative |
बिल्ववनम्
bilvavanam
|
बिल्ववने
bilvavane
|
बिल्ववनानि
bilvavanāni
|
Vocative |
बिल्ववन
bilvavana
|
बिल्ववने
bilvavane
|
बिल्ववनानि
bilvavanāni
|
Accusative |
बिल्ववनम्
bilvavanam
|
बिल्ववने
bilvavane
|
बिल्ववनानि
bilvavanāni
|
Instrumental |
बिल्ववनेन
bilvavanena
|
बिल्ववनाभ्याम्
bilvavanābhyām
|
बिल्ववनैः
bilvavanaiḥ
|
Dative |
बिल्ववनाय
bilvavanāya
|
बिल्ववनाभ्याम्
bilvavanābhyām
|
बिल्ववनेभ्यः
bilvavanebhyaḥ
|
Ablative |
बिल्ववनात्
bilvavanāt
|
बिल्ववनाभ्याम्
bilvavanābhyām
|
बिल्ववनेभ्यः
bilvavanebhyaḥ
|
Genitive |
बिल्ववनस्य
bilvavanasya
|
बिल्ववनयोः
bilvavanayoḥ
|
बिल्ववनानाम्
bilvavanānām
|
Locative |
बिल्ववने
bilvavane
|
बिल्ववनयोः
bilvavanayoḥ
|
बिल्ववनेषु
bilvavaneṣu
|