| Singular | Dual | Plural |
Nominativo |
बिल्ववनम्
bilvavanam
|
बिल्ववने
bilvavane
|
बिल्ववनानि
bilvavanāni
|
Vocativo |
बिल्ववन
bilvavana
|
बिल्ववने
bilvavane
|
बिल्ववनानि
bilvavanāni
|
Acusativo |
बिल्ववनम्
bilvavanam
|
बिल्ववने
bilvavane
|
बिल्ववनानि
bilvavanāni
|
Instrumental |
बिल्ववनेन
bilvavanena
|
बिल्ववनाभ्याम्
bilvavanābhyām
|
बिल्ववनैः
bilvavanaiḥ
|
Dativo |
बिल्ववनाय
bilvavanāya
|
बिल्ववनाभ्याम्
bilvavanābhyām
|
बिल्ववनेभ्यः
bilvavanebhyaḥ
|
Ablativo |
बिल्ववनात्
bilvavanāt
|
बिल्ववनाभ्याम्
bilvavanābhyām
|
बिल्ववनेभ्यः
bilvavanebhyaḥ
|
Genitivo |
बिल्ववनस्य
bilvavanasya
|
बिल्ववनयोः
bilvavanayoḥ
|
बिल्ववनानाम्
bilvavanānām
|
Locativo |
बिल्ववने
bilvavane
|
बिल्ववनयोः
bilvavanayoḥ
|
बिल्ववनेषु
bilvavaneṣu
|