Sanskrit tools

Sanskrit declension


Declension of बिल्ववनमाहात्म्य bilvavanamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्ववनमाहात्म्यम् bilvavanamāhātmyam
बिल्ववनमाहात्म्ये bilvavanamāhātmye
बिल्ववनमाहात्म्यानि bilvavanamāhātmyāni
Vocative बिल्ववनमाहात्म्य bilvavanamāhātmya
बिल्ववनमाहात्म्ये bilvavanamāhātmye
बिल्ववनमाहात्म्यानि bilvavanamāhātmyāni
Accusative बिल्ववनमाहात्म्यम् bilvavanamāhātmyam
बिल्ववनमाहात्म्ये bilvavanamāhātmye
बिल्ववनमाहात्म्यानि bilvavanamāhātmyāni
Instrumental बिल्ववनमाहात्म्येन bilvavanamāhātmyena
बिल्ववनमाहात्म्याभ्याम् bilvavanamāhātmyābhyām
बिल्ववनमाहात्म्यैः bilvavanamāhātmyaiḥ
Dative बिल्ववनमाहात्म्याय bilvavanamāhātmyāya
बिल्ववनमाहात्म्याभ्याम् bilvavanamāhātmyābhyām
बिल्ववनमाहात्म्येभ्यः bilvavanamāhātmyebhyaḥ
Ablative बिल्ववनमाहात्म्यात् bilvavanamāhātmyāt
बिल्ववनमाहात्म्याभ्याम् bilvavanamāhātmyābhyām
बिल्ववनमाहात्म्येभ्यः bilvavanamāhātmyebhyaḥ
Genitive बिल्ववनमाहात्म्यस्य bilvavanamāhātmyasya
बिल्ववनमाहात्म्ययोः bilvavanamāhātmyayoḥ
बिल्ववनमाहात्म्यानाम् bilvavanamāhātmyānām
Locative बिल्ववनमाहात्म्ये bilvavanamāhātmye
बिल्ववनमाहात्म्ययोः bilvavanamāhātmyayoḥ
बिल्ववनमाहात्म्येषु bilvavanamāhātmyeṣu