| Singular | Dual | Plural |
Nominativo |
बिल्ववनमाहात्म्यम्
bilvavanamāhātmyam
|
बिल्ववनमाहात्म्ये
bilvavanamāhātmye
|
बिल्ववनमाहात्म्यानि
bilvavanamāhātmyāni
|
Vocativo |
बिल्ववनमाहात्म्य
bilvavanamāhātmya
|
बिल्ववनमाहात्म्ये
bilvavanamāhātmye
|
बिल्ववनमाहात्म्यानि
bilvavanamāhātmyāni
|
Acusativo |
बिल्ववनमाहात्म्यम्
bilvavanamāhātmyam
|
बिल्ववनमाहात्म्ये
bilvavanamāhātmye
|
बिल्ववनमाहात्म्यानि
bilvavanamāhātmyāni
|
Instrumental |
बिल्ववनमाहात्म्येन
bilvavanamāhātmyena
|
बिल्ववनमाहात्म्याभ्याम्
bilvavanamāhātmyābhyām
|
बिल्ववनमाहात्म्यैः
bilvavanamāhātmyaiḥ
|
Dativo |
बिल्ववनमाहात्म्याय
bilvavanamāhātmyāya
|
बिल्ववनमाहात्म्याभ्याम्
bilvavanamāhātmyābhyām
|
बिल्ववनमाहात्म्येभ्यः
bilvavanamāhātmyebhyaḥ
|
Ablativo |
बिल्ववनमाहात्म्यात्
bilvavanamāhātmyāt
|
बिल्ववनमाहात्म्याभ्याम्
bilvavanamāhātmyābhyām
|
बिल्ववनमाहात्म्येभ्यः
bilvavanamāhātmyebhyaḥ
|
Genitivo |
बिल्ववनमाहात्म्यस्य
bilvavanamāhātmyasya
|
बिल्ववनमाहात्म्ययोः
bilvavanamāhātmyayoḥ
|
बिल्ववनमाहात्म्यानाम्
bilvavanamāhātmyānām
|
Locativo |
बिल्ववनमाहात्म्ये
bilvavanamāhātmye
|
बिल्ववनमाहात्म्ययोः
bilvavanamāhātmyayoḥ
|
बिल्ववनमाहात्म्येषु
bilvavanamāhātmyeṣu
|