| Singular | Dual | Plural |
Nominative |
बिल्वान्तरः
bilvāntaraḥ
|
बिल्वान्तरौ
bilvāntarau
|
बिल्वान्तराः
bilvāntarāḥ
|
Vocative |
बिल्वान्तर
bilvāntara
|
बिल्वान्तरौ
bilvāntarau
|
बिल्वान्तराः
bilvāntarāḥ
|
Accusative |
बिल्वान्तरम्
bilvāntaram
|
बिल्वान्तरौ
bilvāntarau
|
बिल्वान्तरान्
bilvāntarān
|
Instrumental |
बिल्वान्तरेण
bilvāntareṇa
|
बिल्वान्तराभ्याम्
bilvāntarābhyām
|
बिल्वान्तरैः
bilvāntaraiḥ
|
Dative |
बिल्वान्तराय
bilvāntarāya
|
बिल्वान्तराभ्याम्
bilvāntarābhyām
|
बिल्वान्तरेभ्यः
bilvāntarebhyaḥ
|
Ablative |
बिल्वान्तरात्
bilvāntarāt
|
बिल्वान्तराभ्याम्
bilvāntarābhyām
|
बिल्वान्तरेभ्यः
bilvāntarebhyaḥ
|
Genitive |
बिल्वान्तरस्य
bilvāntarasya
|
बिल्वान्तरयोः
bilvāntarayoḥ
|
बिल्वान्तराणाम्
bilvāntarāṇām
|
Locative |
बिल्वान्तरे
bilvāntare
|
बिल्वान्तरयोः
bilvāntarayoḥ
|
बिल्वान्तरेषु
bilvāntareṣu
|