Sanskrit tools

Sanskrit declension


Declension of बिल्वान्तर bilvāntara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्वान्तरः bilvāntaraḥ
बिल्वान्तरौ bilvāntarau
बिल्वान्तराः bilvāntarāḥ
Vocative बिल्वान्तर bilvāntara
बिल्वान्तरौ bilvāntarau
बिल्वान्तराः bilvāntarāḥ
Accusative बिल्वान्तरम् bilvāntaram
बिल्वान्तरौ bilvāntarau
बिल्वान्तरान् bilvāntarān
Instrumental बिल्वान्तरेण bilvāntareṇa
बिल्वान्तराभ्याम् bilvāntarābhyām
बिल्वान्तरैः bilvāntaraiḥ
Dative बिल्वान्तराय bilvāntarāya
बिल्वान्तराभ्याम् bilvāntarābhyām
बिल्वान्तरेभ्यः bilvāntarebhyaḥ
Ablative बिल्वान्तरात् bilvāntarāt
बिल्वान्तराभ्याम् bilvāntarābhyām
बिल्वान्तरेभ्यः bilvāntarebhyaḥ
Genitive बिल्वान्तरस्य bilvāntarasya
बिल्वान्तरयोः bilvāntarayoḥ
बिल्वान्तराणाम् bilvāntarāṇām
Locative बिल्वान्तरे bilvāntare
बिल्वान्तरयोः bilvāntarayoḥ
बिल्वान्तरेषु bilvāntareṣu