| Singular | Dual | Plural |
Nominativo |
बिल्वान्तरः
bilvāntaraḥ
|
बिल्वान्तरौ
bilvāntarau
|
बिल्वान्तराः
bilvāntarāḥ
|
Vocativo |
बिल्वान्तर
bilvāntara
|
बिल्वान्तरौ
bilvāntarau
|
बिल्वान्तराः
bilvāntarāḥ
|
Acusativo |
बिल्वान्तरम्
bilvāntaram
|
बिल्वान्तरौ
bilvāntarau
|
बिल्वान्तरान्
bilvāntarān
|
Instrumental |
बिल्वान्तरेण
bilvāntareṇa
|
बिल्वान्तराभ्याम्
bilvāntarābhyām
|
बिल्वान्तरैः
bilvāntaraiḥ
|
Dativo |
बिल्वान्तराय
bilvāntarāya
|
बिल्वान्तराभ्याम्
bilvāntarābhyām
|
बिल्वान्तरेभ्यः
bilvāntarebhyaḥ
|
Ablativo |
बिल्वान्तरात्
bilvāntarāt
|
बिल्वान्तराभ्याम्
bilvāntarābhyām
|
बिल्वान्तरेभ्यः
bilvāntarebhyaḥ
|
Genitivo |
बिल्वान्तरस्य
bilvāntarasya
|
बिल्वान्तरयोः
bilvāntarayoḥ
|
बिल्वान्तराणाम्
bilvāntarāṇām
|
Locativo |
बिल्वान्तरे
bilvāntare
|
बिल्वान्तरयोः
bilvāntarayoḥ
|
बिल्वान्तरेषु
bilvāntareṣu
|