Sanskrit tools

Sanskrit declension


Declension of बिल्वाम्रकमाहात्म्य bilvāmrakamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्वाम्रकमाहात्म्यम् bilvāmrakamāhātmyam
बिल्वाम्रकमाहात्म्ये bilvāmrakamāhātmye
बिल्वाम्रकमाहात्म्यानि bilvāmrakamāhātmyāni
Vocative बिल्वाम्रकमाहात्म्य bilvāmrakamāhātmya
बिल्वाम्रकमाहात्म्ये bilvāmrakamāhātmye
बिल्वाम्रकमाहात्म्यानि bilvāmrakamāhātmyāni
Accusative बिल्वाम्रकमाहात्म्यम् bilvāmrakamāhātmyam
बिल्वाम्रकमाहात्म्ये bilvāmrakamāhātmye
बिल्वाम्रकमाहात्म्यानि bilvāmrakamāhātmyāni
Instrumental बिल्वाम्रकमाहात्म्येन bilvāmrakamāhātmyena
बिल्वाम्रकमाहात्म्याभ्याम् bilvāmrakamāhātmyābhyām
बिल्वाम्रकमाहात्म्यैः bilvāmrakamāhātmyaiḥ
Dative बिल्वाम्रकमाहात्म्याय bilvāmrakamāhātmyāya
बिल्वाम्रकमाहात्म्याभ्याम् bilvāmrakamāhātmyābhyām
बिल्वाम्रकमाहात्म्येभ्यः bilvāmrakamāhātmyebhyaḥ
Ablative बिल्वाम्रकमाहात्म्यात् bilvāmrakamāhātmyāt
बिल्वाम्रकमाहात्म्याभ्याम् bilvāmrakamāhātmyābhyām
बिल्वाम्रकमाहात्म्येभ्यः bilvāmrakamāhātmyebhyaḥ
Genitive बिल्वाम्रकमाहात्म्यस्य bilvāmrakamāhātmyasya
बिल्वाम्रकमाहात्म्ययोः bilvāmrakamāhātmyayoḥ
बिल्वाम्रकमाहात्म्यानाम् bilvāmrakamāhātmyānām
Locative बिल्वाम्रकमाहात्म्ये bilvāmrakamāhātmye
बिल्वाम्रकमाहात्म्ययोः bilvāmrakamāhātmyayoḥ
बिल्वाम्रकमाहात्म्येषु bilvāmrakamāhātmyeṣu