| Singular | Dual | Plural |
Nominativo |
बिल्वाम्रकमाहात्म्यम्
bilvāmrakamāhātmyam
|
बिल्वाम्रकमाहात्म्ये
bilvāmrakamāhātmye
|
बिल्वाम्रकमाहात्म्यानि
bilvāmrakamāhātmyāni
|
Vocativo |
बिल्वाम्रकमाहात्म्य
bilvāmrakamāhātmya
|
बिल्वाम्रकमाहात्म्ये
bilvāmrakamāhātmye
|
बिल्वाम्रकमाहात्म्यानि
bilvāmrakamāhātmyāni
|
Acusativo |
बिल्वाम्रकमाहात्म्यम्
bilvāmrakamāhātmyam
|
बिल्वाम्रकमाहात्म्ये
bilvāmrakamāhātmye
|
बिल्वाम्रकमाहात्म्यानि
bilvāmrakamāhātmyāni
|
Instrumental |
बिल्वाम्रकमाहात्म्येन
bilvāmrakamāhātmyena
|
बिल्वाम्रकमाहात्म्याभ्याम्
bilvāmrakamāhātmyābhyām
|
बिल्वाम्रकमाहात्म्यैः
bilvāmrakamāhātmyaiḥ
|
Dativo |
बिल्वाम्रकमाहात्म्याय
bilvāmrakamāhātmyāya
|
बिल्वाम्रकमाहात्म्याभ्याम्
bilvāmrakamāhātmyābhyām
|
बिल्वाम्रकमाहात्म्येभ्यः
bilvāmrakamāhātmyebhyaḥ
|
Ablativo |
बिल्वाम्रकमाहात्म्यात्
bilvāmrakamāhātmyāt
|
बिल्वाम्रकमाहात्म्याभ्याम्
bilvāmrakamāhātmyābhyām
|
बिल्वाम्रकमाहात्म्येभ्यः
bilvāmrakamāhātmyebhyaḥ
|
Genitivo |
बिल्वाम्रकमाहात्म्यस्य
bilvāmrakamāhātmyasya
|
बिल्वाम्रकमाहात्म्ययोः
bilvāmrakamāhātmyayoḥ
|
बिल्वाम्रकमाहात्म्यानाम्
bilvāmrakamāhātmyānām
|
Locativo |
बिल्वाम्रकमाहात्म्ये
bilvāmrakamāhātmye
|
बिल्वाम्रकमाहात्म्ययोः
bilvāmrakamāhātmyayoḥ
|
बिल्वाम्रकमाहात्म्येषु
bilvāmrakamāhātmyeṣu
|