| Singular | Dual | Plural |
Nominative |
बिल्वोदकेश्वरः
bilvodakeśvaraḥ
|
बिल्वोदकेश्वरौ
bilvodakeśvarau
|
बिल्वोदकेश्वराः
bilvodakeśvarāḥ
|
Vocative |
बिल्वोदकेश्वर
bilvodakeśvara
|
बिल्वोदकेश्वरौ
bilvodakeśvarau
|
बिल्वोदकेश्वराः
bilvodakeśvarāḥ
|
Accusative |
बिल्वोदकेश्वरम्
bilvodakeśvaram
|
बिल्वोदकेश्वरौ
bilvodakeśvarau
|
बिल्वोदकेश्वरान्
bilvodakeśvarān
|
Instrumental |
बिल्वोदकेश्वरेण
bilvodakeśvareṇa
|
बिल्वोदकेश्वराभ्याम्
bilvodakeśvarābhyām
|
बिल्वोदकेश्वरैः
bilvodakeśvaraiḥ
|
Dative |
बिल्वोदकेश्वराय
bilvodakeśvarāya
|
बिल्वोदकेश्वराभ्याम्
bilvodakeśvarābhyām
|
बिल्वोदकेश्वरेभ्यः
bilvodakeśvarebhyaḥ
|
Ablative |
बिल्वोदकेश्वरात्
bilvodakeśvarāt
|
बिल्वोदकेश्वराभ्याम्
bilvodakeśvarābhyām
|
बिल्वोदकेश्वरेभ्यः
bilvodakeśvarebhyaḥ
|
Genitive |
बिल्वोदकेश्वरस्य
bilvodakeśvarasya
|
बिल्वोदकेश्वरयोः
bilvodakeśvarayoḥ
|
बिल्वोदकेश्वराणाम्
bilvodakeśvarāṇām
|
Locative |
बिल्वोदकेश्वरे
bilvodakeśvare
|
बिल्वोदकेश्वरयोः
bilvodakeśvarayoḥ
|
बिल्वोदकेश्वरेषु
bilvodakeśvareṣu
|