Sanskrit tools

Sanskrit declension


Declension of बिल्वोदकेश्वर bilvodakeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिल्वोदकेश्वरः bilvodakeśvaraḥ
बिल्वोदकेश्वरौ bilvodakeśvarau
बिल्वोदकेश्वराः bilvodakeśvarāḥ
Vocative बिल्वोदकेश्वर bilvodakeśvara
बिल्वोदकेश्वरौ bilvodakeśvarau
बिल्वोदकेश्वराः bilvodakeśvarāḥ
Accusative बिल्वोदकेश्वरम् bilvodakeśvaram
बिल्वोदकेश्वरौ bilvodakeśvarau
बिल्वोदकेश्वरान् bilvodakeśvarān
Instrumental बिल्वोदकेश्वरेण bilvodakeśvareṇa
बिल्वोदकेश्वराभ्याम् bilvodakeśvarābhyām
बिल्वोदकेश्वरैः bilvodakeśvaraiḥ
Dative बिल्वोदकेश्वराय bilvodakeśvarāya
बिल्वोदकेश्वराभ्याम् bilvodakeśvarābhyām
बिल्वोदकेश्वरेभ्यः bilvodakeśvarebhyaḥ
Ablative बिल्वोदकेश्वरात् bilvodakeśvarāt
बिल्वोदकेश्वराभ्याम् bilvodakeśvarābhyām
बिल्वोदकेश्वरेभ्यः bilvodakeśvarebhyaḥ
Genitive बिल्वोदकेश्वरस्य bilvodakeśvarasya
बिल्वोदकेश्वरयोः bilvodakeśvarayoḥ
बिल्वोदकेश्वराणाम् bilvodakeśvarāṇām
Locative बिल्वोदकेश्वरे bilvodakeśvare
बिल्वोदकेश्वरयोः bilvodakeśvarayoḥ
बिल्वोदकेश्वरेषु bilvodakeśvareṣu