| Singular | Dual | Plural |
Nominativo |
बिल्वोदकेश्वरः
bilvodakeśvaraḥ
|
बिल्वोदकेश्वरौ
bilvodakeśvarau
|
बिल्वोदकेश्वराः
bilvodakeśvarāḥ
|
Vocativo |
बिल्वोदकेश्वर
bilvodakeśvara
|
बिल्वोदकेश्वरौ
bilvodakeśvarau
|
बिल्वोदकेश्वराः
bilvodakeśvarāḥ
|
Acusativo |
बिल्वोदकेश्वरम्
bilvodakeśvaram
|
बिल्वोदकेश्वरौ
bilvodakeśvarau
|
बिल्वोदकेश्वरान्
bilvodakeśvarān
|
Instrumental |
बिल्वोदकेश्वरेण
bilvodakeśvareṇa
|
बिल्वोदकेश्वराभ्याम्
bilvodakeśvarābhyām
|
बिल्वोदकेश्वरैः
bilvodakeśvaraiḥ
|
Dativo |
बिल्वोदकेश्वराय
bilvodakeśvarāya
|
बिल्वोदकेश्वराभ्याम्
bilvodakeśvarābhyām
|
बिल्वोदकेश्वरेभ्यः
bilvodakeśvarebhyaḥ
|
Ablativo |
बिल्वोदकेश्वरात्
bilvodakeśvarāt
|
बिल्वोदकेश्वराभ्याम्
bilvodakeśvarābhyām
|
बिल्वोदकेश्वरेभ्यः
bilvodakeśvarebhyaḥ
|
Genitivo |
बिल्वोदकेश्वरस्य
bilvodakeśvarasya
|
बिल्वोदकेश्वरयोः
bilvodakeśvarayoḥ
|
बिल्वोदकेश्वराणाम्
bilvodakeśvarāṇām
|
Locativo |
बिल्वोदकेश्वरे
bilvodakeśvare
|
बिल्वोदकेश्वरयोः
bilvodakeśvarayoḥ
|
बिल्वोदकेश्वरेषु
bilvodakeśvareṣu
|