Sanskrit tools

Sanskrit declension


Declension of बिसकिसलयच्छेदपाथेयवत् bisakisalayacchedapātheyavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative बिसकिसलयच्छेदपाथेयवान् bisakisalayacchedapātheyavān
बिसकिसलयच्छेदपाथेयवन्तौ bisakisalayacchedapātheyavantau
बिसकिसलयच्छेदपाथेयवन्तः bisakisalayacchedapātheyavantaḥ
Vocative बिसकिसलयच्छेदपाथेयवन् bisakisalayacchedapātheyavan
बिसकिसलयच्छेदपाथेयवन्तौ bisakisalayacchedapātheyavantau
बिसकिसलयच्छेदपाथेयवन्तः bisakisalayacchedapātheyavantaḥ
Accusative बिसकिसलयच्छेदपाथेयवन्तम् bisakisalayacchedapātheyavantam
बिसकिसलयच्छेदपाथेयवन्तौ bisakisalayacchedapātheyavantau
बिसकिसलयच्छेदपाथेयवतः bisakisalayacchedapātheyavataḥ
Instrumental बिसकिसलयच्छेदपाथेयवता bisakisalayacchedapātheyavatā
बिसकिसलयच्छेदपाथेयवद्भ्याम् bisakisalayacchedapātheyavadbhyām
बिसकिसलयच्छेदपाथेयवद्भिः bisakisalayacchedapātheyavadbhiḥ
Dative बिसकिसलयच्छेदपाथेयवते bisakisalayacchedapātheyavate
बिसकिसलयच्छेदपाथेयवद्भ्याम् bisakisalayacchedapātheyavadbhyām
बिसकिसलयच्छेदपाथेयवद्भ्यः bisakisalayacchedapātheyavadbhyaḥ
Ablative बिसकिसलयच्छेदपाथेयवतः bisakisalayacchedapātheyavataḥ
बिसकिसलयच्छेदपाथेयवद्भ्याम् bisakisalayacchedapātheyavadbhyām
बिसकिसलयच्छेदपाथेयवद्भ्यः bisakisalayacchedapātheyavadbhyaḥ
Genitive बिसकिसलयच्छेदपाथेयवतः bisakisalayacchedapātheyavataḥ
बिसकिसलयच्छेदपाथेयवतोः bisakisalayacchedapātheyavatoḥ
बिसकिसलयच्छेदपाथेयवताम् bisakisalayacchedapātheyavatām
Locative बिसकिसलयच्छेदपाथेयवति bisakisalayacchedapātheyavati
बिसकिसलयच्छेदपाथेयवतोः bisakisalayacchedapātheyavatoḥ
बिसकिसलयच्छेदपाथेयवत्सु bisakisalayacchedapātheyavatsu