| Singular | Dual | Plural |
Nominative |
बिसकिसलयच्छेदपाथेयवान्
bisakisalayacchedapātheyavān
|
बिसकिसलयच्छेदपाथेयवन्तौ
bisakisalayacchedapātheyavantau
|
बिसकिसलयच्छेदपाथेयवन्तः
bisakisalayacchedapātheyavantaḥ
|
Vocative |
बिसकिसलयच्छेदपाथेयवन्
bisakisalayacchedapātheyavan
|
बिसकिसलयच्छेदपाथेयवन्तौ
bisakisalayacchedapātheyavantau
|
बिसकिसलयच्छेदपाथेयवन्तः
bisakisalayacchedapātheyavantaḥ
|
Accusative |
बिसकिसलयच्छेदपाथेयवन्तम्
bisakisalayacchedapātheyavantam
|
बिसकिसलयच्छेदपाथेयवन्तौ
bisakisalayacchedapātheyavantau
|
बिसकिसलयच्छेदपाथेयवतः
bisakisalayacchedapātheyavataḥ
|
Instrumental |
बिसकिसलयच्छेदपाथेयवता
bisakisalayacchedapātheyavatā
|
बिसकिसलयच्छेदपाथेयवद्भ्याम्
bisakisalayacchedapātheyavadbhyām
|
बिसकिसलयच्छेदपाथेयवद्भिः
bisakisalayacchedapātheyavadbhiḥ
|
Dative |
बिसकिसलयच्छेदपाथेयवते
bisakisalayacchedapātheyavate
|
बिसकिसलयच्छेदपाथेयवद्भ्याम्
bisakisalayacchedapātheyavadbhyām
|
बिसकिसलयच्छेदपाथेयवद्भ्यः
bisakisalayacchedapātheyavadbhyaḥ
|
Ablative |
बिसकिसलयच्छेदपाथेयवतः
bisakisalayacchedapātheyavataḥ
|
बिसकिसलयच्छेदपाथेयवद्भ्याम्
bisakisalayacchedapātheyavadbhyām
|
बिसकिसलयच्छेदपाथेयवद्भ्यः
bisakisalayacchedapātheyavadbhyaḥ
|
Genitive |
बिसकिसलयच्छेदपाथेयवतः
bisakisalayacchedapātheyavataḥ
|
बिसकिसलयच्छेदपाथेयवतोः
bisakisalayacchedapātheyavatoḥ
|
बिसकिसलयच्छेदपाथेयवताम्
bisakisalayacchedapātheyavatām
|
Locative |
बिसकिसलयच्छेदपाथेयवति
bisakisalayacchedapātheyavati
|
बिसकिसलयच्छेदपाथेयवतोः
bisakisalayacchedapātheyavatoḥ
|
बिसकिसलयच्छेदपाथेयवत्सु
bisakisalayacchedapātheyavatsu
|