| Singular | Dual | Plural |
Nominativo |
बिसकिसलयच्छेदपाथेयवान्
bisakisalayacchedapātheyavān
|
बिसकिसलयच्छेदपाथेयवन्तौ
bisakisalayacchedapātheyavantau
|
बिसकिसलयच्छेदपाथेयवन्तः
bisakisalayacchedapātheyavantaḥ
|
Vocativo |
बिसकिसलयच्छेदपाथेयवन्
bisakisalayacchedapātheyavan
|
बिसकिसलयच्छेदपाथेयवन्तौ
bisakisalayacchedapātheyavantau
|
बिसकिसलयच्छेदपाथेयवन्तः
bisakisalayacchedapātheyavantaḥ
|
Acusativo |
बिसकिसलयच्छेदपाथेयवन्तम्
bisakisalayacchedapātheyavantam
|
बिसकिसलयच्छेदपाथेयवन्तौ
bisakisalayacchedapātheyavantau
|
बिसकिसलयच्छेदपाथेयवतः
bisakisalayacchedapātheyavataḥ
|
Instrumental |
बिसकिसलयच्छेदपाथेयवता
bisakisalayacchedapātheyavatā
|
बिसकिसलयच्छेदपाथेयवद्भ्याम्
bisakisalayacchedapātheyavadbhyām
|
बिसकिसलयच्छेदपाथेयवद्भिः
bisakisalayacchedapātheyavadbhiḥ
|
Dativo |
बिसकिसलयच्छेदपाथेयवते
bisakisalayacchedapātheyavate
|
बिसकिसलयच्छेदपाथेयवद्भ्याम्
bisakisalayacchedapātheyavadbhyām
|
बिसकिसलयच्छेदपाथेयवद्भ्यः
bisakisalayacchedapātheyavadbhyaḥ
|
Ablativo |
बिसकिसलयच्छेदपाथेयवतः
bisakisalayacchedapātheyavataḥ
|
बिसकिसलयच्छेदपाथेयवद्भ्याम्
bisakisalayacchedapātheyavadbhyām
|
बिसकिसलयच्छेदपाथेयवद्भ्यः
bisakisalayacchedapātheyavadbhyaḥ
|
Genitivo |
बिसकिसलयच्छेदपाथेयवतः
bisakisalayacchedapātheyavataḥ
|
बिसकिसलयच्छेदपाथेयवतोः
bisakisalayacchedapātheyavatoḥ
|
बिसकिसलयच्छेदपाथेयवताम्
bisakisalayacchedapātheyavatām
|
Locativo |
बिसकिसलयच्छेदपाथेयवति
bisakisalayacchedapātheyavati
|
बिसकिसलयच्छेदपाथेयवतोः
bisakisalayacchedapātheyavatoḥ
|
बिसकिसलयच्छेदपाथेयवत्सु
bisakisalayacchedapātheyavatsu
|